________________
A
*SUSCRCLICAT
॥योगात खियामेभ्यो धनवाचिभ्यो सीस्तयोगे चैषामैरन्तस्य । पूततायी एवं पाकपायी इत्यादयः वोगाव किम् । पूतक्रतुः ॥ मनोरौ च वा ॥२॥ ४ । ६१ ॥धबायोगात् त्रियां मनोडीर्वा तद्योगे औरैश्वान्तस्य । मनावी । मनायी। मनुः॥ वरुणेन्द्ररुद्रभवशर्वमृडादीन् चान्तः॥२॥४॥६॥ पवाद्योगात् जीवृत्तेही । वरुणानी। एबमिन्द्राणीत्यादया। दीर्घोचारणं मतान्तरसंग्रहार्थम् । इन्द्रमाचष्टे इन्द् तद्भार्या इन्द्राणी ॥ मातुलाचार्योपाध्यायावा ॥२॥४॥ ६३ ॥ योगात् स्त्रीवृत्तेजस्तियोगे चानन्तः । मातुलानी । मातुली । आचार्यानी । आचार्यो । वनादिखाण्णखाभाकः । आचार्योति नेछन्त्यन्ये ॥ उपाध्यायानी । उपाध्यायी । अन्ये तु मातुला आचार्या उपाध्यायेत्यपीच्छन्ति तदर्थ कीरिति विकल्पनीयः ॥सूर्यादेचतार्या वा ॥२।४।६४॥ धवायोगात् स्त्रियां सीस्तयोगे चामन्तः । सूर्याणी। सूर्या । देवतायां किम् । मानुषी धरी । सूर्याणीति मेच्छन्त्यन्ये ॥ सूर्यागस्त्ययोरीये च ॥२॥४॥९॥ यो ज्या लुक् । सूरी। आगस्ती। ईये चेति किम् । सौर्यः भागस्त्यः ॥ यवयवमारण्यहिमाददोषलिप्युरुमहत्वे ॥२॥ ४ । ६५॥ खियां डीस्तयोगे चानन्तः । यवानी यवनानी लिपिः । अरण्यानी । हिमानी । लिपीति, किम् । यावनी वृत्तिः । मार्या यवनी ॥ आर्यक्षत्रियादा ॥२।४।६६ ॥ थार्याणी । आर्या । क्षत्रियाणी । क्षत्रिया । अषयोगे तु आयी । क्षत्रियी ॥ यत्रो डायन् च वा ॥२॥४॥३७॥ यान्तात् स्त्रियां डीस्तद्योमे च डायनन्तो वा । गार्यायणी । गार्गी ॥ लोहितादिशकलान्तात् ॥२॥४।६८ ॥ यवन्ताद त्रियां कीस्तयोगे डायन् चान्तः। लौहित्यापनी । शाकल्यायनी ॥षावटादा ॥२।४ । ६९ ॥ यत्रन्तात् स्त्रियां कीस्तद्योगे डानमन्तः। पौतियाच्यावणी । पौतिवाण्या । आवव्यायनी । आवव्या ॥ कौरव्यमाकासूरेः॥२।४ । ७०॥त्रियों कीस्तयोगे डायम् चानाकरम्याग्रणी । माण्डूकायनी । आसुरायणी॥इव इतः॥२।४।७१॥सियां की सौतंगमी । इतः किम् । काहीपणम्या ।। मुर्जाते॥२॥४१७२ ॥ इदन्तात् त्रियां की कुन्ती । दासी । इत इत्येव । विद । दरद । सुः
रण्यानी । हिमानी बालप्युरुमहत्वे ॥२॥
SCSRANASONSOAMAJESUCCECEM
१। ४