________________
5555555
५।४।१॥ वर्तमानाद्धातोः क्रियातिपत्तौ सत्यां सप्तम्यर्थे क्रियातिपत्तिविभक्तिभवति । सप्तम्युताप्योर्वाद इत्यारभ्यानेन विधानम् । दृष्टो मया चैत्रोऽन्नार्थी चंक्रम्यमाणः अपरश्वातिथ्यर्थी यदि स तेनाद्रक्ष्यत उताभोक्ष्यत अप्यभोक्ष्यत नतु दृष्टोऽन्येन पथा गत इति ॥ बोतात्माक ॥४१॥ सप्तम्युताप्योरित्यतः पाक सप्तमीनिमिते क्रि. यातिपत्तौ भतेऽर्थे वर्चमानाद्धातोर्वा क्रियातिपचिर्विभक्तिः कथं नाम संयतः सननागाहे तत्र भवान् आधायकृतम् असेविष्यत धिग्गहीमहे । पक्षे कथं सेवेत कथं सेवते घिग्गर्हामहे । उतात्प्रागिति किम् ? । कालो यदभोक्ष्यत भवान् ॥ क्षेपेऽपिजात्वोर्वर्तमाना ॥५।४।१२॥ गम्ये उपपदयोर्धातोर्वर्तमाना । कालसामान्ये विधानात् कालविशेषे विहिता अपि प्रत्ययाः परत्वादनेन बाध्यन्ते । अपि तत्र भवान् जन्तून् हिनस्ति । जातु तत्र भवान् भूतानि हिनस्ति । इह सप्तमीनिमित्ताभावात् क्रियातिपतने क्रियातिपचिन भवति ।। कमि सप्तमीच वा ।। ५।४ ।१३॥ उपपदे क्षेपे गम्ये कालत्रये वर्तमाना । कथं नाम तत्र भवान मांसं भक्षयेत् भक्षयति वा गर्हामहे । अन्याय्यमेतत् । पक्षे अवभक्षत् । अभक्षयत् । भक्षयांचकार । भक्षयिता । भक्षयिष्यति । अत्रसप्तमी निमित्तमस्तीति भूते क्रियातिपतने वा क्रियातिपत्तिः । कथं नाम तत्र भवान् मांसमभक्षयिष्यत् । पक्षे यथापाप्तम् । भविष्यति तु क्रियाति| पतने नित्यमेव सा । कथं नाम तत्र भवान् मासमभक्षयिष्यत् ॥ किंवृत्ते सप्तमीभविष्यन्त्यौ ॥५।४।१४॥
उपपदे क्षेपे गम्ये धातोः सर्वविभक्त्यपवादः। किं तत्र भवान् अनृतं ब्रूयात् । वक्ष्यति वा । कः कतर: कतमो वा नाम यस्मै तत्र भवाननृतं ब्रूयात् । वक्ष्यति वा । क्रियातिपत्तो पाग्वत् ॥ अश्रामर्षेऽन्यत्रापि ॥५॥४॥१५॥ उपपदे गये सप्तमीभविष्यन्त्यो । क्षेप इति निवृत्तम् । अश्रद्धाऽसंभावना । अमर्षोऽक्षमा । न श्रद्दधे न संभावयामि तत्र भवान्नामादत्तं ग्रण्डीयात ग्रहीष्यति वा । न श्रधे कि तत्र भवानदत्तमाददीत । आदास्यते वा । न मर्पयामि नक्षमे वा । तत्र भवान्नामादत्तं गृण्डीयात ग्रहीष्यति वा । क्रियातिपचिःप्राग्वत् ।। किदिलास्त्यर्थयोभविष्यन्तो दा .