________________
B
ये न मर्षयामि ।
किजातुयद्यदायदा क्रियातिपत्तिः प्राग्वत् .
हेमप्रभा
॥६६॥
HARASSASSAR
पदयोरश्रद्धामर्षयोर्गम्ययोः । न श्रद्दधे न मर्पयामि । किंकिल नाप तत्र भवान् परदारानुपकरिष्यते । न श्रद्दधे नए मर्षयामि अस्ति नाम भवति नाम तत्र भवान् परदारानुपकरिष्यते ॥ जातुयद्यदायदो सप्तमी ॥५।४ । १७॥ उपपदेऽश्रद्धामर्षयोः न श्रद्दधे न क्षमे वा जातु यद्यदा यदि वा तत्र भवान् मुरां पिवेत् । क्रियातिपत्तिः प्राग्वत् ॥
त्याद्यर्थ क्षेपे च यच्चयः ॥ ५। ४।१८॥ उपपदेऽश्रद्धामर्षयोः सप्तमी । अश्रडामर्षयोभविष्यन्त्याः क्षेपे तु सर्व विभक्तीनामपवादः । धिग् गर्हामहें यच्च यत्र वा तत्र भवानस्मानाक्रोशेत् । न श्रद्दधे न क्षमे यच्च यत्र वा तत्र भवान् परिवादं कथयेव । क्रियातिपत्तिः प्राग्वत् ॥ चित्रे ।। ५।१ । १९ ॥ गम्ये यच्चयत्रयोरुपपदयोः सप्तमी। सर्वविभपत्यपदवाः । चित्रमाश्चर्य यच्च यत्र वा तत्र भवानकल्प्य सेवेत । अत्रापि क्रियातिपत्तिः माग्वत् ॥ शेषे भविष्यत्ययदौ ॥५॥४॥२०॥ उपपदे चित्रे गम्यमाने भविष्यन्ती । चित्रपाश्चर्यमन्पो नाम पर्वतमारोक्ष्यति । नात्र कियातिपत्तिः सप्तमी निमित्ताभावात् शेष इति किम्?। यच्चयत्रयोः पूर्वेण सप्तम्येप । अयदाविति किम् ?। आश्चर्य यदि स भुनीत । सप्तम्युताप्योढेि ॥ ५ ॥ ४ २१ ॥ उपपदयोः । उत अपि वा कुर्यात् । बाढं करिष्यतीत्यर्थः । बाढ इति किम् ?। उत दण्डः पतिष्यति । अपिधास्यति बारम् ।इत आरभ्य भूतेऽपि नित्यं क्रियातिपत्तिः ॥ सम्भावनेऽलमर्थे तदर्थानुक्तौ ।। ४ । २२ ॥ गम्ये सप्तमी ॥ शक्यसम्भावने, अपिमासमुपवसेत् । अशक्यसम्भावने, अपि शिरसा पर्वतं भिन्द्यात । अलमर्थ इति किम् ?।निर्देशस्थायी मे चैत्रः प्रायेण यास्यति । तदानुक्ताविति किम् ?। वसति चेत सुराष्टेषु वन्दिष्यतेऽलमुज्जयन्तम् |काकिन्या हेतोरपि मातुः स्तनं छिन्द्यादित्यत्र क्षेपेऽपिजात्वोरिति वर्तमानां चित्रमाश्चर्यमपि शिरसा मिरि भिन्द्यादित्यत्र तु शेषे भविष्यन्तीति भविष्यन्ती च बाधित्वा परन्वादनेन सप्तम्येव।।अयदि श्रद्धा धातौ न वा ॥५४॥२३॥ श्रद्धा सम्भावना तदर्थे धातावुपपदेऽळमर्थविषये सम्भावने गम्ये धातोः सप्तमी वा न तु यच्छन्दे । पूर्वेण नित्ये प्राप्त विकल्पः । श्रद्दधे संभावयमि भुञ्जीत गवान् । पक्षे, भोक्ष्यते अभुक्त अभुक्त वा। अय