________________
हेमप्रभा.
का
काणि
॥३४॥
६०॥ युक्ताज्ज्ञाप्ये वर्तमानाचतुर्थी । मैत्राय श्लाघते नुते विठ्ठते अपते वा ॥ भयोज्ये इति किम् । मैत्रायात्मानं श्लाघते । केचित्तु अमयोज्यो यो ज्ञाप्यो य आख्यायते तत्रैवेच्छन्ति । तुमोऽर्थे भाववचनात् ॥२॥२ । ६१॥ खार्थे षष्ठीहेतुत्तीयापवादश्चतुर्थी । पाकाय इज्यायै वा व्रजति । तुमोऽर्थे इति किम् । पाकस्य । भाववाचिघाघन्तादिति किम् । पक्ष्यतीति पाचकस्य व्रज्या । तुम इति व्यस्वनिर्देश उत्तरार्थः ॥ गम्यस्याप्ये ॥२।२।६२॥ तुमो वर्तमानाचतुर्थी । द्वितीयापवादः। एधेभ्यः फलेभ्यो वा व्रजति । गम्यस्येति किम् एधानाहर्तुं याति ॥ गतेर्नवाना ॥२॥ २।६३ ॥ आप्ये वर्चमानाच्चतुर्थी । ग्रामं ग्रामाय वा याति । विमनष्टः पन्थानं पथे वा याति । गतेः किम् । खियं गच्छति । मनसा मेरुं गच्छति । अनाप्त इति किम् । सम्माप्ते माभूत् । पन्थानं याति । कृयोगे तु परसात् षष्ठ्येव । ग्रामस्य गन्ता । द्वितीयैवत्वन्ये । ग्रामं गन्ता । चतुर्थी चेत्यपरे । ग्राम ग्रामाय वा गन्ता ॥मन्यस्यानावादिभ्योऽतिकुत्सने ॥२।२।६४ ॥ व्याप्ये वर्तमानाच्चतुर्थी वा । न खां तृणाय तृणं मन्ये । मन्यस्येवि किम् । न खा तृणं मन्ये । नावादिवर्जनात् न त्वा नावमनं शुकं शृगालं काकं वा मन्ये । कुत्सन इति किम् । न त्वा रत्नं मन्ये । करणाश्रयणं किम् । युष्मदो माभूत् । अतीति किम् । त्वां तृणं मन्ये । कुत्सामात्रेऽपीच्छन्स्पेके। हितमुखाभ्याम् ॥२॥२॥६५॥ युक्ताच्चतुर्थी वा ॥ आतुराय आतुरस्य वा हितं सुखं वा ॥ तद्रायुष्यक्षेमार्थाऽर्थेनाशिषि ॥२॥२॥६६॥ गम्यायां युक्ताच्चतुर्थी वा । तदिति हितसुखयोः परामर्शः । हितं पथ्यं सुखं भद्रमायुष्यं क्षेममर्थः कार्य वा जीवेभ्यो जीवानां वा भूयात् । तदहणं तदर्थानामाशिषि नियमार्थम् ॥ परिक्रयणे ॥२।२।६७॥ वर्तमानाचतुर्थी वा । शताय शतेन वा परिक्रीतः । परीति किम् । शतेन क्रोणाति । करणाश्रयगं किम् । शताय परिक्रीतो मासम् । मासान्माभूत् ॥ शक्तार्थवषड्नमास्वस्तिस्वाहास्वधाभिः ॥२।२।६८ ॥ युक्तानित्यं चतुर्थी । शक्तः प्रभुर्वा मल्लो मल्लाय । वडग्नये । नमोऽईदुभ्यः । स्वस्ति मजाभ्यः । इन्द्राय स्वाहा । स्वधा पितृभ्यः आशिषि परखानित्यमेव । स्वस्ति संघाय
॥३४॥