________________
BACCORRECORRECRUARY
भूयात् । योगाभिधानादिहन। नमो जिनानामायतनभ्यः । नमस्यति जिनानित्यत्रापि नमस्यधातुना योगो न नमसा || यद्येवं कथं स्वयंचवे नमस्कृत्येति । नानेनात्र चतुर्थी । किन्तु चतुर्थीत्यनेन । स्वयंभुवं नमस्कृत्येत्यत्र तु सम्पदानत्वावि वक्षायां द्वितीयैव ।। पञ्चम्यपादाने ॥२।२।६९॥ ग्रामादागच्छति । आङावधौ ॥२।२।७०॥युक्तात व र्तमानात् पञ्चमी । आपाटलिपुत्रदृष्टो मेघः । आ कुमारेभ्यो यशो गतं गौतमस्य ॥ पर्यपाभ्यां वज्ये ॥ २२॥ ७१॥ वर्तमानायुक्तात्पञ्चमी । परि अप का पाटलिपुत्रायो देवः । वर्षे इति किम् । अपशब्दो मैत्रस्य ॥ यतःप्रतिनिधिप्रतिदाने प्रतिना ॥२॥२॥७२॥ तद्वाचिनः पञ्चमी । अभयकुमार श्रेणिकतः प्रति । तिलेभ्यः प्रतिमापानमै प्रयच्छति । यद्रहणान्माषान्माभूत् ।। आख्यातर्युपयोगे ॥२॥२॥७३॥ वर्तमानात्पञ्चमी । उपयोगो नियमपूर्वकविद्याग्रहणम् । उपाध्यायादधीते शस्त्रम्, आगमयति वा । आख्यातग्रहणाच्छास्त्रान्माभूत् । उपयोगे किम् । नटस्य शुणोति । अपादानत्वेन सिद्धे उपयोगे एव यथा स्यादित्येवमर्थ वचनम् ।। गम्ययपः कर्माधारे ॥२।२ । ७४ ॥ वर्तमानात् पञ्चमी । द्वितीयासप्तम्योरपवादः । पासादात्, आसनाद् वा प्रेक्षते । गम्येति किम् । मासादमारुह्यासने उप: विश्य भक्त । ननु यथा कुसूलात्पचतीत्यत्रादानाङ्गे पाके पचेर्वतमानात् अपादाने पश्चमी एवमिहापि अपक्रमणाले दर्शने ईक्षेवर्तनात अपादानत्वे भविष्यति । सत्यम् । अपयुज्यमानेपि यबन्ते तदर्थपतीतद्वितीयासप्तम्यौ मसज्येतामिति सत्रमारभ्यते ॥ प्रभृत्यन्यार्थदिक्शब्दबहिरारादितरैः॥३।२।७५ ॥ युक्तात् पञ्चमी। ततः प्रभृति । ग्रीष्मादारभ्य । अन्यो भित्रो वा मैत्रात् । ग्रामात् पूर्वः । बहिरारादितरो वा ग्रामात् । गम्यमानेनापि दिक्शब्देन भवति । कोशालक्ष्यं विध्यति । आराद्रहणं आरादर्थैरिति विकल्पबाधनार्थम् । इतरशब्दो द्वयोरुपलक्षितयोरन्यतरवचनस्तेनान्यार्यात भिद्यते । प्रत्यासचेयस्यैवान्यत्वादिधर्मनिमित्तोऽन्यशब्दादिना योगस्तत एव पञ्चमी । तेन जिनदत्तादन्योश्ये मैत्रस्येत्यादौ मैत्रादेर्न ।। ऋणाखेतोः ॥२।२।७६ ॥ पञ्चमी । शंताबद्धः। हेतोरिति किम् । शतेन बद्धः। गुणादस्त्रि