________________
रेमप्रभा.
काणि
॥३५॥
333333333
या नवाश ७॥हेतोः पञ्चमी । जाब्यात भाज्येन वा बाहेतोः किम् । जाव्यस्यैतद्वपम् । अखियाँ किम् । बुदचा मुक्तः । गुणादिति किम् । धनेन कुलम् । अस्त्पत्रानि—माद, नास्तीह घटोऽनुपलब्धेः, सर्वमनेकान्तात्मकं सत्त्वान्यथानुपपत्तेरित्यादौ गम्ययपः कर्माधारे इति पञ्चमी । ज्ञानहेतुलविवक्षायां हेतुत्वलक्षणा तृतीया ॥ आरादर्थः ।। २।२।७८॥ युक्तात्पञ्चमी वा । आरांत् दूरान्तिकयोः तन्त्रणोभयग्रहणम् । दूरमन्तिकं वा ग्रामस्य ग्रामाद्वा । दूरं हित ग्रामस्य ग्रामाद्वा भूयादित्यादौ हितादिना योगाभावान चतुर्थी । यदा तु विशेष्यतया योगस्तदा भवेदेव । अन्ये तु असत्ववचनैरेवारादरिच्छन्ति ॥ स्तोकाल्पकृच्छकतिपयादसत्त्वे करणे ॥२।२।७९॥ पञ्चमी वा । यतो द्रव्ये शब्दमत्तिः स पर्यायो गुणोऽसत्त्वम् । तेनैव ॥ रिरिष्टास्तादस्तादसतसाता ॥२॥३॥८२ ॥ एतदन्तयुकात्षष्ठी । उपरि, उपरिष्टात्, परस्तात् , पुरस्तात् , पुरः, दक्षिणतः, अधरात्, वा ग्रामस्य । पञ्चम्यपवादो योगः ॥ कर्मणि कृतः॥२।२।८३ ॥ षष्ठी । अपां नरा । गवां दोहः । कर्मणीति किम् । शस्त्रेण भेत्ता । स्तोकं पक्ता । कृत इति किम् । भुक्तपूर्वी ओदनम् । द्वितीयापवादः॥ वैकत्र बयोः॥२।२।८५ ॥ द्विकर्मकेषु कृत्पत्ययान्तेषु धातुषु कर्मणि पष्ठी । अजाया नेता सनं सनस्य वा । अजामजाया चा नेता मनस्य । अन्ये तु नीवद्यादीनां द्विकर्मकाणां गौणे कर्मणि दुखादीनां प्रधाने विकल्पमिच्छन्ति । उभयत्रापि नित्यमेवेत्यपरे ॥ कर्तरि ॥२।२।८६ ॥ कृदन्तस्य षष्ठी। भवत आसिका । करि किम् । गृहे शायिका । तृतीयापवादः॥बिहेतोररुयणकस्य वा ॥२।२।८७॥ कृतः कर्तरि | | षष्ठी । विचित्रा सूत्रस्य कृतिराचार्यस्याचार्येण वा ।। द्विहेतोरित्येकवचननिर्देशः किम् । आवर्यमोदनस्य नाम पाकोऽतिथीनां च मादुर्भावः । अस्त्र्यणकस्येति किम् । चिकीर्घा मैत्रस्य काव्यानाम् । भेदिका चैत्रस्य काष्ठानां । अन्ये तु पत्रलोबिहेत्वोः कर्मण्येव षष्ठीमिच्छन्ति न करि । आश्चर्यमिन्द्रियाणां जयो यूना । नित्यं प्राप्ते विभाषेयम् ॥ कृत्यस्य वा ॥२ २४८८॥ करि षष्ठी । त्वया तव वा कार्यः कटः । ध्यातव्यानीययक्यपः कृत्याः। कर्तरीत्येव । प्रवचनीयो गुरु-||