________________
द्वादशास्य । नोभयोहतोः॥२।२।८९॥ कर्तृकर्मणोः षष्ठीहेतोः कृत्यस्योभयोरेव न षष्ठी । नेतव्या ग्राममजा मैत्रेण । उभयोंहतोरिति किम् । उपस्थानीयः पुनः पितुः । उपस्थानीयः पिता पुत्रस्य ॥ तृन्नुदन्ताव्ययकस्वानातश्शतृणिकच्खलर्थस्थ ॥२।२।९०॥कर्मकोंर्ने षष्ठी । उन्, पदिता जनापवादान् । उदन्त, कन्यामलंकरिष्णु, श्रद्धालुस्तत्वम् । अव्यय, कटं कृत्वा ओदनं भोक्तुं व्रजति । कम, तत्त्वं विद्वान् । आन इति उत्सष्टानुबन्धनिर्देशाद कानशानानशां ग्रहणम् । कटं चक्राणः।मलयं पवमानः । ओदनं पचमानः। अवश् , अधीयस्तत्त्वार्थम् । शत्, कटं कुर्वन् । कि, परीपहान् सासहिः। णकच्, कटं कारको व्रजति । चिनिर्देशाण्णकस्य न भवति पुत्रपौत्रस्य दर्शकः । खलर्थः । ईषत्करः कटो भवता । मुहामं तत्त्वं भवति । तयोरसदाधारे ॥२।२।९१ ॥ कर्मकोंर्न षष्ठी । क्त इति तक्तवतोर्ग्रहणम् । कृतः कटो मैत्रेण । ग्रामं गतवान् । असदाधार इति किम् । राज्ञां पूजितः। इदं सक्तूनां पीतम् । शीलितो मैत्रेण रक्षितश्चैत्रेणेत्यत्र तु भूते क्तः । वर्तमानतामतीतिस्तु प्रकरणादिना । अन्ये तु ज्ञानेच्छाएंथनीच्छील्यादिभ्योऽतीते क्तं नेच्छन्ति तन्मतेऽपशब्दाचती ॥ वा क्लीवे ॥२।२ । ९२ ॥ विहितस्य तस्य कर्तरि षष्ठी। मयूरस्य मयूरेण वा नृत्तम् । क्लीवे किम् । चैत्रेण कृतम् । पूर्वेण प्रतिषेधे प्राप्ते विकल्पोऽयम् ॥ अकमेरुकस्य ॥२।२।९३ ॥ कर्मणि न षष्ठी । भोगानभिलाषुकः । अकमेरिति किम् । दास्याः कामुकः । ग्रामं गमी आगामी वा । शतं दायी। एव्यदृण इति किम् । साधु दायी वित्तस्य ॥ सप्तम्यधिकरणे ॥२।२।९५॥ कटे आस्ते । दिवि देवाः। तिलेषु हैलम् ॥ नवा सुजथैः काले ॥२।२।९६॥ युक्तादर्तमानात् सप्तमी । द्विरद्धि अहो वा भुङ्क्ते । पञ्चकृत्वो मासे मासस्य वा शुभते । मुजरिति किम् । अनि मुक्के । बहुव्रीवाश्रयणं किम् । सुगर्वपत्ययस्यायोगे गम्यमाने तदर्थे माभूत् । काल इति किम् । द्विः कांस्वपात्र्यां भुरके माधारत्वाविचक्षायां चैषिकी षष्ठी सिदैव नियमार्थं तु वचनम् ॥ कुशलायुक्तेनासेवायाम् ॥२॥२॥९७॥ तत्पर्य युक्तादाधारवाचिनो वा सप्तमी । कुशलो विधायां विद्याया पा