________________
कलर
नम् । णम प्रहत्वे । नमत्र कर्मारोपकरणम् । टुवम् उद्भिरणे । वमत्रं प्रक्षेपः । ड वीं बीजसंताने । वपत्र क्षेत्रम् । बधि बन्धने । बधत्रम् आयुधः वस्त्रं विषं शुरश्च । यजी देवपूजादौ । यजत्रः यज्वा । यजत्रमग्निहोत्रम् । पतल गतौ । पतत्रं बर्ह वाहनं व्योम च । कडत मदे । कड दाराः । लत्वे, कलत्रं दारा जघनं च ॥ सोविंदः कित् ॥ ४५७ ॥ मुपूर्वाद् विदः किदत्रः प्रत्ययो भवति । सुष्ठु वेत्ति विन्दति विद्यते वा सुविदत्रं कुटुम्बं धनं मङ्गलं च ॥ कृतेः कृन्त च ॥ ४५८ ॥ कृतैच् छेदने इत्यस्मादत्रः प्रत्ययो भवति अस्य च कुन्तादेशः । कृन्तत्र: मशकः । कुन्तत्रं छेदनं लागलाग्रं च ॥ वन्धिवहिकटयश्यादिभ्य इत्रः ॥ ४५९ ॥ बन्धं बन्धने । बन्धित्रं मन्थः। वहीं प्रापणे । वहिनं वाहनं वहनं च । कटे वर्षावरणयोः । कटित्रं लेख्यचर्म । अशौटि व्याप्तौअशश् भोजने वा । अशित्रं रश्मिः इविः अग्निः अन्नपानं च । आदिग्रहणात् लुनातेः, लवित्रम् कर्मद्रव्यम् । पुनातेः, पवित्र मङ्गल्यम् । भटते, भरित्र शूले पक्वमांसम् । कडतेः, कडित्र कटित्रमेव । अमतेः, अमित्रः रिपुः इत्यादि । भूगृवदिचरिभ्यो णित् ॥ ४६० ॥ एभ्यो णिदित्रः प्रत्ययो भवति । भू सत्तायाम् । भावित्रं त्रैल्योक्यं निधानं भद्रं च । गत् निगरणे । गारित्रं नमः अन्नपानम् आश्चर्य च । वद व्यक्तायां वाचि । वादित्रम् आतोद्यम् । चर भक्षणे । च । चारित्र वृत्तं स्थित्यभेदश्च ॥ तनितलापात्रादिभ्य उत्रः॥ ४६१ ॥ तनुत्रं कवचम् । तरुत्रं प्लवः घासहारी च । लोत्रम् अपहृतद्रव्यम् । पोत्रं हलकरयोर्मुखम् त्रोत्रमभयक्रिया । आदिग्रहणात् वृणोतेः, वरुत्रम् अभिप्रेतमित्यादयः ।। शामाझ्याशक्यम्ब्यमिभ्यो लः ॥४६॥ शाका सभा माला सह श्यालः पत्नीभ्राता । शक्लः मनोज्ञदर्शनः मधुरवाक् शक्तश्च । अम्लः अम्लश्च
रसः ॥ शुकशीमूभ्यः कित् ॥ ४६३ ॥ लः प्रत्ययो भवति शुक्लः सितो वर्णः ।शील स्वभावः व्रतं धर्मः समाधिश्च 15 मलम् वृक्षपादावयवः आदिः हेतुश्च । भिल्लाच्छभल्लसौविदल्लादयः॥ भिल्लादयः शब्दाः किल्लप्रत्ययान्ता
OTOSAAऊर
क
०E