________________
शठ: जर्जरः पिटक । छादेणिलुकि ह्रस्वश्च । छत्वरः निर्भर्त्सकः निकुअथ । छत्वरं कुडयहीनं गृहम् शयनप्रच्छदः | छदिव । गुहेरच्चोतः । गह्वरं गहनं महाबिलं भयानकं प्रत्यन्तदेशश्च । उपपूर्वोत् हो वादेर्लुक् च । उपह्नरं संधिः समापं रहः स्थानं च । समपूर्वाद्यमेव । संयद्वरः रणः संयमी नृपश्च । उन्दे: किदुम्चान्तः । उदुम्बरः वृक्षविशेषः । आदिग्रहणात् उम्बरशम्बरादयो भवन्ति ॥ कडेरेवर ङ्गरौ ॥ ४४५ || कडत् मदे इत्यस्मात् एवर अङ्गर इति प्रत्ययौ भवतः । कडेवरं मृतशरीरम् । लत्वे, कलेवरम् । कडङ्गरः वनस्पतिः ॥ श्र || ४४६ ॥ सर्वधातुभ्यस्त्रद् प्रत्ययो भवति । छादयतीति छत्रम् छत्री वा धर्मवारणम् । पातीति पात्रमूर्जितगुणाधारः साध्वादिः । पात्री भाजनम् । स्नायतेः स्नान * स्नानम् । राजते इति राष्ट्रं देशः । शिष्यतेऽनेन शास्त्रं ग्रन्थः । अत्रु क्षेपणे । अस्त्रं धनुः ॥ जिभृसृभ्रस्जिगमिन मिनश्यसिहनि विषेर्वृद्धिश्च ॥ ४४७ ॥ एभ्यस्वद् प्रत्ययो वृद्धिश्चैषां भवति । जि अभिभवे । जैत्रः जयनशीलः । जैत्र द्यूतम् । टु डु भृंगुक् पोषणे च । भार्त्र पोषः यथ मृति गृहीत्वा वहति । स्रं गतौ । सार्त्रः आलयः । भ्रस्जत् पाके । भ्राष्ट्रम् अम्बरीषम् । गमूलं गयौ । गान्त्रं मनः शरीरं लोकच । णमं प्रहवत्वे । नान्त्रं शिरः शाखा वैचित्र्यं च । नशौच् अदर्शने । नशोधुटीति नोऽन्तः । नांष्ट्राः यातुधानाः । अश्नोतेरनाते, आष्ट्रप आकाशः रश्मि । हक् हिंसागत्योः । हान्त्रं रक्षः युद्धं वधश्व । विष्लंकी व्याप्तौ । वैष्ट्र: विष्णुः वायुश्च । वैष्ट्रं यकृत् त्रिदिवं वेश्म च ॥ दिवेधैौ च ॥ ४४८ ॥ दीव्यतेस्त्रट् प्रत्ययो द्यौ चास्यादेशो भवति । द्यौत्रं त्रिदिवं ज्योतिः विमानं प्रमाणं प्रतोदश्च ॥ स्मूखन्युषिभ्यः कित् ॥ ४४९ ॥ एभ्यः कित् त्रट् प्रत्ययो भवति । षूत् प्रेरणे । सूत्रं तन्तुः शास्त्रं च । मूङ् बन्धने । मूत्रं मखावः खन्ग् अवदारणे । खात्रं कूर्दालः तडाकं ग्रामाधानमृत् चौरकृतं च छिद्रम् । उषू दाहे । उष्ट्रः क्रमेलकः ॥ स्त्री || ४५० ॥ स्यतेः स्रुतेः स्त्यायते स्तृणातेर्वा त्रट् स्या