________________
हेमप्रभाला
। नपुंसकं तृतीयाप्रकृतिः। नखादित्वात नबत् न भवति ॥ कीचकपेचकमेनकार्भकधमकवधकलघकजहकरकैडकाइमकलमकक्षुल्लकवटकवकाढकादयः ॥ ३३ ॥ कीचकादयः शब्दा अपत्ययान्ता निपात्यन्ते । कचि | उणादय:
बन्धने । अस्योपान्त्यम्येत्वं च । कीचकः वंशविशेषः । डु पची पाके । मचि कल्फने । मनिन् ज्ञाने । एषामुपान्त्य॥८९॥ ला
प्रक० स्यत्वं च । पेचकः करिजघनभागः । मेचकः वर्णः । मनका अप्सराः । अतेर्भश्चान्तः । अर्भकः बालः । ध्मां शब्दाग्निसंयोगयोः । अस्य धमादेशश्च । धमकः कीटः कौरव । अन्यत्रापि धमादेशो दृश्यते । क्ते, धान्तः । हन्तेर्वधश्च । वधकः हन्ता व्याधिश्च । वर्क पद्मवीजं । अन्यत्रापि दृश्यते । वृत्रं हन्ति अचि वृत्रवधः शक्रः । वधिता निर्मोचकः । वध्यः । वधनम् । लघुछ गतौ । नलुक् च । लघक: असमीक्ष्यकारी। जहाते रूपे अन्तलुक् च । जहकः निर्मोचकः कालः क्षुद्रश्च । ईरिक् गतिकम्पनयोः । ईडिक स्तुतौ । अनयोर्गुणश्च । एरका उदकतृणजातिः। एडका अविजातिः ।। अशौटि व्याप्ती । अस्य मोऽन्तः । अश्मका जनपदः । रमि क्रीडायाम् । अस्य लमादेशः । लमक ऋषिविशेषः । क्षुदंपी संपेपे । अस्य क्षुल्लादेशश्च । क्षुल्लक दभ्रम् । क्षुधं लातीति क्षुल्लः क्षुल्ल एव क्षुल्लक इति वा। बट वेष्टने । अस्य वोऽन्तश्च । बट्वका तृणपुञ्जः । आपूर्वात् ढोकतेर्डिच्च | आढकम् । मानम् । आदिग्रहणादृहत्तन्त्रात् कला आपिबन्तीति कलापकाः शास्त्राणि । कथण वाक्यप्रबन्धे । कथयतीनि कथक तोटकाख्यायिकादीनां वर्णयिता। एवमुपकचम्पकफलहकादयोऽपि ॥ शलिबलिपतिवृतिनभिपटितटितडिगडिभन्दिवन्दिमन्दिनमिकुदुपूमनिखजिभ्य आकः ॥ ३४ ॥ फलफलशल गतौ । शलि चलने च वा । शलाका एषणी पूरणरेखा द्यूतोपकरण सूची च । बल प्राणनधान्यावरोधयोः । बलाका जलचरी शकुनिः । पत्ल गतौ । पताका वैजयन्ती । वृतूङ बर्तने । वर्ताका शकुनिजातिः । णभच् हिंसायाम् । नभाकः चक्रवाकजाति: तमः काकश्च । पट गतौ । पटाका वैजयन्ती । तूछ वर्तने । ॥८९॥