________________
BHISHES
अप्सराः । देविका नदी । बन्धंशु बन्धने । बन्धकः चारकपालः कनै दीप्त्यादीषु । कनकं सुवर्णम् । जनैचि प्रादु- ID भर्भावे । जनकः सीतापिता । मश रोषे च । मशकः क्षुद्रजन्तुः । क्षर संचलने ण्यन्तः । क्षारकं बालमुकुलम् । कुरत् शब्दे । कोरकं प्रौढमुकुलम् । वृतूङ् वर्तने । वर्तका वर्तिका वा शकुनिः । वल्लि संवरणे । वल्लकी वीणा । मल्लि धारणे मल्लकः शरावः मल्लिका पुष्पजाति: दीपाधारश्च । सल्लः सौत्रः। सल्लकी वृक्षः । सत्कृत्य लक्यते स्वाद्यते गजैरस वा मल्लकी । अली भूषणादिषु । अळक: केशविन्यासः । अलका पुरी ॥को रुरुष्टिरण्टिभ्यः ॥२८ ॥
कुशब्दात् परेभ्य एभ्योऽक: प्रत्ययो भवति । रुक् शब्दे । कुरुबकः वृक्षः । रुटु स्तेये । कुरुण्टको वर्णगुच्छः । रण्टिः प्रा. ४. णहारणे सौत्रः। कुरण्टकः स एव ॥ ध्रुधून्दिरूचितिलिपुलिकुलिक्षिपिक्षुपिक्षुपिक्षुभिलिखिभ्यः कित्
॥ २९ ॥ धुं स्थैर्ये च । ध्रुवकः स्थिरः । ध्रवका आवपनविशेषः । धूत विधृनने । धुवकं धूननम् । धुवक: प्रधान । स्त्री धुवका आवपनविशेषः । उन्दैप क्लेदने । उदकं जलम् । रुचि अभिप्रीत्यां च । रुचक: आभरणविशेषः । तिलत् ६ स्नेहने । तिलक विशेषकः वृक्षश्च । पुलत समुच्छाये, पुल महत्वे वा । पुलकः रोमाञ्चः । कुल बन्धुसंस्त्यानयोः । कुलक, संयुक्तम् । क्षिपीत् प्रेरणे। क्षिपकः वायुः । क्षिपका आयुधम् । क्षुपः सौत्रो इस्वीभावे । क्षुपकः गुल्मः । क्षु-17 भच संचलने । क्षुभकः पाश्चालकः । लिखत् अक्षरविन्यासे। लिखक: चित्रकरः ॥ छिदिभिदिपिटेर्वा ॥18 ३०॥ एभ्योऽका प्रन्ययो भवति स च किवा । छिपी दधीकरणे । छिदकः खड्गः क्षुरश्च । छेदकः परशुः । भिद्देपी विदारणे । भिदकं जलं पिशुनश्च । भेदकं वज्रम् । पिट शब्दे च । पिटक क्षुद्रस्फोटकः । पेटकं संघातः ॥ कृषेर्गुणवृडी च वा ॥३१ ॥ कृषेरकः प्रत्ययो भवति गुणवडी चास्य वा भवतः । कृषत् विलेखने । कर्षकः कृषक: परशुः। कर्षक: कृषक: कुटुम्बी ॥ नवः पुंसे ॥ ३२॥ नत्रः परात्पुसणू अभिमईने इत्यस्मात् किदकः प्रत्ययो भवति
ASSAGESANSAR
A RSACHIN