________________
SC
रावर्तश्च । शच् तक्षणे । शाणः परिमाणम् शखतेजनं च । वेणूग् गतिज्ञानचिन्ता निशामनत्रादित्रग्रहणेषु । वेण्णा
-
नाम नदी । शू पालनपूरणयोः । पर्णे पत्र शिरथ । कृतु विक्षेपे । कर्णः श्रवणं कौन्तेयश्च । वृशू वरणे । वर्णः शुक्लादिः बाह्मणादिः अकारादिः यशः स्तुतिः प्रकारथ । तू प्लवनतरणयोः । वर्णः वत्सः । जून जरसि । जर्णः चन्द्रमाः वृक्षः कर्कः क्षयधर्मा शकुनिश्व । इत् आदरे । दर्णः पर्णम् । सृप्लृ गतौ । सपूर्णः सरीसृपजातिः । पणि व्यवहारस्तु त्योः । पण्णम् व्यवहारः || धृवीहाशुष्युषितृषिकृष्यर्तिभ्यः कित् ॥ १८३ || एभ्यः कित् णः प्रत्ययो भवति । घृ सेचने । घृणा कृपा । वीं प्रजनादिषु । वीणा वल्लकी । हेंग् स्पर्धाशब्दयोः । हृणः म्लेच्छ्जातिः । शुषंच् शोषणे । शुष्णः निदाघः । उषू । दाहे उष्णः स्पर्शविशेषः । वि तृषुच् पिपासायाम् । तृष्णा पिपासा । कृषत् विलेखने | कृष्णः वर्णः विष्णुः मृगश्च । ऋक् गतौ । ऋणं वृद्धिधनम् । जलं दुर्गभूमिश्र | द्रोर्वा ॥ १८४ ॥ हुं गतौ इत्यस्मात् णः प्रत्ययः स च किद्वा भवति । द्रुणा ज्या । द्रोणः चतुराढकं पाण्डवाचार्यश्च । द्रोणी नौः । गौरादित्वाद् ङीः ॥ स्थास्तोरूच || १८५ || एभ्यो णः प्रत्यय ऊकारथान्वादेशो भवति । ष्ठां गतिनिवृत्तौ । स्थूणा तन्तुधारिणी गृहधारिणी शरीरधारिणी लोहमतिमाव्याधिविशेषौ च । टुक्षुक शब्दे । क्षणमपराधः । तुंक् नृत्यादिषु । तूणः इषुधिः ॥ भ्रूण तृणगुणकावर्णतीक्ष्णश्लक्ष्णा भीक्ष्णादयः ॥ २८६ ॥ एते णप्रत्ययान्ता निपात्यन्ते । भृगो भ्रू च भ्रूणः निहीनः गर्भश्व | तरतेर्ह्रस्वश्च । तृणं शष्पादि । गायतेर्गमेगृणातेर्वा गुभावश्च । गुणः उपकारः आश्रितः अमधानं ज्या च । क्रुगो वृद्धिः कान्तश्च । कावर्णः शिल्पी । तिजेर्दीर्घः सच परादिः । तीक्ष्णं निशितम् । श्लिषेः सोऽन्तोश्चेतः । श्लक्ष्णमकर्कशं सूक्ष्मं च । अभिपूर्वादिषेः किञ्च सोऽन्तः । अभीक्ष्णमजस्रम् । आदिग्रहणादन्येऽपि ॥ कृशृपृभृवश्रुरुरुहिलक्षिविचक्षिचुक्किनुक्कितङ्गयङ्गमङ्किकङ्किचरिसमीरेरणः ॥ १८७ ॥ प्लवनतरणयोः । तरणम् । कृत् विक्षेपे
1