________________
चादयः
करणम् । शुश् हिंसायाम् । शरण गृहम् । पत्र पालनपूरणयोः । परणम् । टुडु,गक पोषणे च । भरणम् । वृन्द वरहेमनभा-*णे । वरणः वृक्षः सेतुबन्धश्च । वरणं कन्यामतिपादनम् । श्रृंद श्रवणे । श्रवणः कर्णः भिक्षुश्च । रुक शब्दे रुंछ रेषणे वा। ॥९९॥
रवणः करमः अग्निः द्रुमः वायुः भृङ्गः शकुनिः सूर्यः घण्टा च । रुहं जन्मनि रोहणः गिरिः । लक्षीण दर्शनाङ्कनयोः। लक्षणं व्याकरणम् शुभाशुभसूचकं रेखातिलकादि अङ्कनं च । चक्षिक् व्यक्तायां वाचि । विचक्षणः विद्वान् । चुकण् 3 व्ययने । चुकणः व्यायामशीलः । बुक्क भाषणे । बुक्कणः श्वा वावद्कश्च । तिगु गतौ । तङ्गणाः जनपदः । अगु गतौ। अङ्गणम् अजिरम् । मकुछ मण्डने । मणः ऋषिः । ककुर गतौ । कङ्कणः प्रतिसरः। चर भक्षणे च । चरणः पादः।।
इरिक गतिकम्पनयोः सम्पूर्वः । समीरणः वातः ॥ कृगृपक्रपिवृषिभ्यः कित् ॥१८८॥ एभ्यः किदणः प्रत्ययो ६ भवति । कृव विक्षेपे । किरणः रश्मिः । गृत् निगरणे । गिरणः मेघः आचार्यः ग्रामश्च । पृशू पालनपूरणयोः। पुरणः समग्रयिता समुद्रः पर्वतविशेषश्च । कृपौङ सामर्थ्यं । कृपणः कोनाशः । वृष सेचने । वृषणः मुष्कः ॥धृषिवहेरिचोपान्स्यस्य ॥ १८९ ॥ आभ्यां किदणः प्रत्यय इच्चोपान्त्यस्य भवति । वि धृषाट् प्रागल्भ्ये । विषणः बृहस्पतिः । | विषणा बुद्धिः । वहीं प्रापणे । विहणः ऋषिः पाठश्च ॥ चिक्कणकुक्कणकृकणकुङ्कणश्रवणोल्वणोरणलवणवक्षणादयः॥ १९० ॥ एते किदणप्रत्ययान्ता निपात्यन्ते । चिनोतेश्चिक्क् च । चिक्कणः पिच्छिलः । कुकिकृगोः कोऽन्तश्च । कुक्कणः शकुनिः । कृकणः ऋषिः । कुकेः स्वरामोऽन्तश्च । कुणाः जनपदः । त्रपेर्वश्च । श्रवणः देशः। बलेवस्योत वोऽन्तश्च । उल्वणः स्फारः । अर्तरुर च । उरणः मेषः । लीयतेः क्लियतेः स्वदतेर्वा लवादेशश्च । कवणं गु. णः द्रव्यं च । वञ्चेः सः परादिनळोपाभावश्च । बङ्गणः उन्मूलसंधिः। आदिशब्दाज्ज्योतिरिङ्गणतुदणभुरणादयो भवन्ति ॥ कृपिविषिवृषिधृषिमृषियुषिदहिग्रहेराणक्॥१९१ ॥ एभ्य आणक् प्रत्ययो भवति । कुपौल सा
ॐॐॐ
ॐॐॐ
3॥९॥