________________
संघार्थाद् द्रिः । दामनीयः। औलपीयः । श्रुमच्छमीवच्छिखावच्छालादृवर्णावविदभृदभिजितो गोत्रेऽणो ||* यञ् ॥ ७।३ । ६८ ॥ स्वार्थ स च द्रिः ॥ श्रुमतोऽपत्यमण् तदन्ताय । श्रीमत्यः। शामीवत्यः । शैखावत्यः । शालावत्यः । और्णावत्यः । वैदभृत्यः । आभिजित्यः । गोत्र इति किम् ? । श्रुमते इदं श्रीमतम् ॥ इति स्वार्थिकाः॥
तडिइति श्रीतपोगच्छाचार्यविजयदेवमूरिविजयसिंहमूरिपट्टपरम्पराप्रतिष्ठितगीतार्थत्वादिगुणोपेतवृद्धिचन्द्रापरनामवृद्धिविजयचरणकमलमिलिन्दायमानान्तेवासिसंविग्नशाखीयतपोगच्छाचार्य
पक० भट्टारकश्रीविजयनेमिमूरिविरचितायो वृहत्हेमप्रभायां तडितप्रकरणम् ॥
ॐ%-
57-%-
*SHREFRHEREFREMIERHITTORRE
छ
॥ अथ द्विरुक्तप्रक्रिया ॥ ॥असत्कृत्सम्भ्रमे ॥ ७४/७२ ॥ पदं वाक्यं वा प्रयुज्यते । अहिरहिः । बुध्यस्व बुध्यस्व । अहि बुध्यस्व बुध्यस्व बुध्यस्व । हस्त्यागच्छति हस्त्यागच्छति । लघुपलायध्वं लघुपलायध्वम् ॥ नानावधारणे ॥ ७४७४ ॥ नानाभसानामियत्तपरिच्छेदे गम्ये शब्दो द्विः । अस्मात्कार्षापणादिह भवद्भयां मापं मापं देहि । अत्र बार
सम्बन्धिनो माषा न साकल्येन द्दित्सिताः किन्तु प्रत्येकं माषमात्रमेवेति न वीप्साऽस्ति । अवधारण इति किसी अस्मात्कापिणादिह भवद्भयां माष द्वौ त्रीन् वा देहि ।। आधिक्यानुपूर्व्य ॥ ७।४।७५॥ मुले २ स्थूलाः ॥डतरडतमो समानां स्त्रीभावप्रश्ने ॥ ७॥ ४॥ ७६ ॥ उमाविमावाघोबत रायता । कतमा कतमा एषामाद्यता । भावेनि किम ? उभाविमौ लक्ष्मीवन्ती कतरानयोर्लक्ष्मी तिशये ॥७।४। ७७ ।। स्वार्थस्य द्योत्ये द्विः॥ आतिशायिकापवादः। पूर्व पूर्वं पुष्यन्ति । प्रथा प्रोपोत्सं पादपूरणे ॥७॥४। ७८ ॥ द्विः ॥ प्रप्रशान्तकषायाग्नेरुपोपप्लववर्जितम् । उदुज्वलं तपो यस्य स संश
छर