________________
PERSA-%E
CHAR-
८ ॥ वीप्सायां द्विरुक्तस्य ॥
यो का । एक एका । विरामे विवक्षित
SAKAAREEEG
यत तं जिनम् । सामीप्येऽधोऽध्युपरि ॥ ७॥ ४॥ ७९ ॥ द्विः॥ अधोऽधो ग्रामम् । अध्यधि ग्रामम् । उपर्युपरि ग्रामम् ॥ वीप्सायाम् ॥ ७ । ४ । ८० । वर्तमानं द्विः॥ पृथक् संख्यायुक्तानां बहूनां सजातीयानामर्थानां साकल्येन प्रत्येक क्रियया गुणेन द्रव्येण जात्या वा युगपत्प्रयोक्तुाप्तुमिच्छा वीप्सा ॥ वृक्षं वृक्षं सिञ्चति । ग्रामो ग्रामो रमणीयः ॥ प्लुप् चादावेकस्य स्यादेः ॥ ७ । ४ । ८१॥ वीप्सायां द्विरुक्तस्य ॥ पित्करणादतडितेऽपि लपि प्रवदावः । एकैका । एक एका । विरामे विवक्षिते सन्धिर्नभवति । आदिपदस्य स्यादेः प्लुत्युत्तरेणाभेदाश्रयणे स्याद्यन्तत्वात सर्वादयो स्यादाविनि पूंवद्भावो न प्राप्नोतीति लुपः पिच विधीयते । इह द्विवंचनं पूर्वेणैव सिद्धं प्लब्मानं विधीयते । आदाविति किम ? उत्तरोक्तो माभूत् ॥ बन्दै वा॥ ७ ॥ ४॥ ८२ ॥ वीप्सायां द्विरुक्तस्य द्वरादेः स्यादेः 'लुप एश्चाम, उत्तरप्रेनोपचं स्यादेचाम्भावी वा निपात्यते द्वन्द्वंद्वी दी वा तिष्ठतः ।। रहस्यमयाँदोक्तिव्युत्क्रान्तियज्ञपात्रप्रयोगे॥ ॥७।४।८३॥ वीप्सायामिति निवृत्तम् । द्विवचनं शेषं पूर्ववनिपात्यते । द्वन्द्वं मन्त्रयन्ते । पशवो टन्ट मिथनायते । द्वन्द्वं व्युत्क्रान्ताः । द्वन्द्वं यज्ञपात्राणि प्रयुनक्ति ॥ लोकज्ञातेऽत्यन्तसाहचर्य ।। ७।४।८४॥ द्योत मिति निपात्यते । द्वन्द्र रामलक्ष्मणौ । द्वन्द्रं बलदेववासुदेवौं । आवाधे ॥ ७॥ ४॥ ८५ ।। द्विरादौ स्यादेश्च प्लप ॥ रुक रुक । गतगतः ॥ नवा गुणसहोरित् ॥७॥४॥८६॥ गुणशब्दो मुख्यसदृशे गुणे गुणिनि वा वर्तमानो दिवा आदौ स्यादेः प्लूप् सा च रित् ॥ रित्करणं प्रतिषिद्धस्यापि पुवावस्य रितीति विधानार्थम् ॥ शुक्लं शक्लं रूपम् । कालककालिका । पक्षे शुक्लजातीयम् ॥प्रियसुखं चाकृच्छ्॥ ७।४।८७॥ वा विरादौ स्यादेः प्लप च॥ प्रियप्रियेण प्रियेण वा दत्ते ॥ सुखसुखेन वाऽधीते ॥ वाक्यस्य परिर्वजने ॥७॥ ४ ॥ ८८॥ वर्जनाणे वाक्यांश: परिर्वा द्विः॥ परिपरि परि वा त्रिगर्तेभ्यो दृष्टो मेघः।। वाक्यस्येति किम् ? परित्रिगर्त वृटो मेघ र ऽन्येतरेतरस्याम् स्यादेर्वापुंसि ।।३।२।१॥ प्रयुज्यमानस्य सम्बन्धिनः ॥ इमे सरव्यो कुले वा परस्परां परस्प
ॐॐॐॐॐ