SearchBrowseAboutContactDonate
Page Preview
Page 540
Loading...
Download File
Download File
Page Text
________________ * रम् अन्योन्याम् / अन्योन्यम् अन्योन्यम् इतरेतराम इतरैतरम् भोजयतः / आभिः सखीभिः कुलैर्वा परस्परां परस्परेण | अन्योन्याम् अन्योन्येन इतरेतराम इतरेतरेण भोज्यते / अपुंसीति किम् ? इमे नराः परस्परं भोजयन्ति / अपरोऽर्थः / परस्परादीनामसि प्रयुज्यमानाना सम्बन्धिनः स्यादेरम् वा / अभिः सखीभिः कुलैर्वा परस्परं परस्परेण भोज्यते पुंसीतिच्छित्वा अम्बिधानमपि एभिर्नरैः परस्परं परस्परेण वा भोज्यते / इमे परस्परादयः :शब्दाः स्वभावादेकत्वपुंस्त्ववृत्तयः कर्मव्यतीहारविषयाः / अस्मादेव च निर्देशात् परान्येतरशब्दानां सर्वनाम्नां विर्वचनादि निपात्यते // इति // सद्धि + ॥इति विरुक्तप्रक्रिया // HARASHREAKISTA-TAURAHAR इति श्रीतपोगच्छाचार्यविजयदेवसूरिविजयसिंहमूरिपडपरम्परामतिष्ठितगीतार्थत्वादिगुणोपेतवृद्धिचन्द्रापरनामवृद्धिविजयचरणकमलमिलिन्दायमानान्तेवासिसंविग्नशाखीयतपोगच्छाचार्यभट्टारकश्रीमद्विजयनेमिसूरिविरचितायां वृहत्हेमप्रभायां पूर्वाई सम्पूर्णम् //
SR No.022988
Book TitleHemprabha Vyakaranam
Original Sutra AuthorN/A
AuthorVijaynemsuri
PublisherUnknown
Publication Year
Total Pages540
LanguageSanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy