________________
हेमप्रभा
॥१०९॥
भामः क्रोधः । भामा स्त्री । वांक् गतिगन्धनयोः । वामः प्रतिकूलः सव्यथ । व्यंगू संवरणे । व्यामः वक्षोभुजायतिः । धांगू धारणे च । धामं निलयः मेघश्व । पां पाने । पामा कच्छूः । यांकू प्रापणे । यामः प्रहरः । वलि संवरणे । मः ग्रन्थिः । पर्दिचु त । पद्म कमलम् । णीं प्रापणे । नेमः अर्धः समीपश्च ॥ ग्रसिहाग्भ्यां ग्राजिहौ च ॥ ॥ ३३९ ॥ आभ्यां मः प्रत्ययोऽनयोश्च या जिहावित्यादेशौ यथासंख्यं भवतः । ग्रामः समूहादिः । जिझः कुटिलः ॥ विलिभिलिसिघी न्धिधूसूशाध्यारुसिविशुषिमुषीषिसुहियुधिदसिभ्यः कित् ॥ ३४० ॥ विलत् वरणे । विल्मं प्रकाशः । भिलिः सौत्रः । भिल्मं भास्वरम् । षिधू गत्याम् । सिध्मं त्वग्रोगः । नि इन्धैपि दीप्तौ । इध्ममिन्धनम् । धूगूशू कम्पने । धूमः अग्निकेतुः । पूङच् प्राणिप्रसवे । सुमः कालः श्वयथुः रविश्व । सुममन्तरिक्षम् । इयैङ् गतौ । श्यामः वर्णः । श्यामं नभः । श्यामा रात्रिः औषधिश्व | ध्यै चिन्तायाम् । ध्यामः अव्यक्तवर्णः । रुकु शब्दे । रुमा लवणभूमिः । षिवच् छतौ । स्यूमः रश्मिः दीर्घः सूत्रतन्तुश्च । स्यूमम् जलम् । शुषंच् शोष
। शुष्मं बलं जलं संयोगश्च । मुषशू स्तेये । मुष्मः मूषिकः उच्छे । ईष्म वसन्तः बाणः वातश्च । पुहच् शक्तौ । मुह्माः जनपदः । सुझः राजा । युधिच् संप्रहारे । युध्यः शरत्कालः शूरः शत्रुः संग्रामच । दचु उपक्षये । दस्मः हीनः aft: यज्ञश्च ॥ क्षुहिभ्यां वा ॥ ३४१ ॥ आभ्यां मः प्रत्ययः स च किद्वा भवति । टु क्षुक् शब्दे । क्षुमा अतसी । क्षो वप | हिंदू गतिवृद्ध्योः । हिमं तुषारः । हेमं सुवर्णम् ॥ अवेर्हस्वश्च वा ॥ ३४२ ।। अब रक्षणादावित्यस्मात् कित् मः प्रत्यय ऊटो इस्वश्च वा भवति । समा गौरी अतसी कीर्तिश्च । ऊममूनमाकाशं नगरं च ॥ सेरी च वा ॥ ३४३ ॥ र्षिगूट् बन्धने इत्यस्मात् कितु मः प्रत्यय ईकारश्रान्तादेशो वा भवति । सीमो ग्रामगोचरभूमिः क्षेत्रमर्यादा हय । सिमः स एव सर्वार्थथ || भियः षोऽन्तम वा ॥ ३४४ ॥ निर्भीक् भये इत्यस्मात् कित मः प्रत्ययः षकार
उणादयः
प्रक०
॥१०९१