________________
55
45555555
जरीमृयते । परीपृच्छयते । वरीवृश्यते । चलीक्लृप्यते । ऋमतामिति किम् ? । चेक्रीयते । बहुवचननिर्देशो लाक्षणिकपरिग्रहार्थः ॥ईयअनेऽयपि।४।३।८७॥ गापास्थासादामाहाको विडत्यशिति प्रत्यये । गै गाछ वा जेगीयते । गाडो नेच्छन्त्यन्ये । पेपीयते । तेष्टीयते । सों सेषोयते । सै सेसीयते । अपोपदेशत्वान्न षत्वम् । देदीयते । देधीयते । मेति मामाछमेकां त्रयाणां ग्रहणम् । मेमीयते । मातेनेच्छन्त्यन्ये । अयपीति किम् ? । प्रगाय । आपीयेति तु पीडो भविष्यति । स्वरादावन्तकोपविधानाद् व्यञ्जनादाविति लब्धे व्यअनग्रहणं साक्षाद्व्यञ्जनप्रतिपत्यर्थम् । तेन क्विब्लुकि स्थानिवद्भावेन न भवति शंस्थाः पुमान् ॥ घ्राध्मोर्यङि ॥४।३ । ९८॥ई। जेधीयते । देध्मीयते ॥ हनोनीधे ॥४।३ । १००॥ यङि । जेध्नीयते । वध इति किम् ? । गतौ जड्डन्यते ॥ विङति यि शय् ॥ ४ । ३ । २०५॥ शीङः । शाशय्यते । किनिर्देशाधङ्लुपि न । संशेशीयते । संचेस्क्रीयते । पूर्व गुणस्ततो द्वित्त्वम् । सास्मयते । वा परोक्षायङि । शोशूयते । शेश्वीयते । प्यायः पीः । पेपीयते । सोषुप्यते ॥ व्येस्यमो यङि ॥४।१। ४५ ॥ सस्वरान्तस्था वृत् । वीयते । सेसिम्यते ॥ चायः की ।। ४।१। ८६ ॥ यङि । चेकीयते । दीर्घनिर्देशोयङ्लुबर्थः । चेकीतः । अयङीति प्रतिषेधात्, वावश्यते ॥ वञ्चलंसध्वंसद्मशकसपतिपदस्कन्दोऽन्तो नीः ।।४। १।५० ॥ यङन्तस्य द्विवे पूर्वस्य । वनीवच्यते । सनीस्रस्यत इत्यादि । दीर्घविधानसामर्थ्याद्धस्वो न ॥ सि चो यङि ॥२।३।६० ॥ सस्य षत्वं न । निसेसिच्यते । अभिसेसिच्यते । परत्वादुपसर्गलक्षणमपि षत्वं बाधते ॥ न कवतेर्या ॥४।१ । ४७॥ द्वित्वे सति पूर्वस्य कश्वः । कोकूयते खरः । कवतेरिति किम् ? । कौतिकुवत्योः । चोकूयते।कवतिरव्यक्ते शब्दे कुवतिरार्तस्वरे कौतिः शब्दमात्रे यङ इति किम् ?। चुकुवे । तिन्निर्देशाद्यङ्लुपि चोकवीति । अन्ये तु तत्रापि प्रतिषेधयन्ति । न गृणाशुभरुचः ॥३४॥१३॥ य । गर्हित गृणाति । भृशं शोभते । भृशं रोचते ।। इतिश्रीतपोगच्छाचार्यविजयदेवसूरिविजयसिंहसूरिपपरम्पराप्रतिष्ठितगीतार्थत्वादिगुणोपेतवृद्धिचन्द्रा