SearchBrowseAboutContactDonate
Page Preview
Page 418
Loading...
Download File
Download File
Page Text
________________ - परमामवृद्धिविजयचरणकमलमिलिन्दायमानान्तेवासिसंविग्नशाखीयतपोगच्छाचार्यभहारकश्री. विजयनेमिसरिविरचित्तायां वृहद्धेमप्रभायां यन्तप्रक्रिया ॥ प्रक ESSARASHISHES ॥अथ यलुबन्तप्रक्रिया ।। ॥बहुलं लुप् ॥ ३।४ । १४॥ यङः । इह इडित इत्यादि सूत्र न प्रवर्त्ततेऽनुबन्धनिर्देशात् । श्यादयोऽपि न, गणेन निर्देशात् । यलुप् चेत्युक्तेर्यङ्लुबन्तानामदादित्वम् । तेन न शव् । यतुरुस्तोरितीत् । बोभवीति । बोभोति । बोभूतः । बोभुवति । योभूयात् । बोभवीतु । बोभोतु । बोभूहि । अबोभवीत् । अबोभोत् । अबोभूताम् । अबोभवुः । पिबैतिदेति सिलुप् । अबोभोत् । अबोभोताम् । अबोभूवन् । अबोभूवुः इति केचित् । बोभवाञ्चकार । बोभविता । बहुलग्रहणात् क्वचिन्न । लोलूया। पोपूया । तथा चाह " क्वचित्तवृत्तिः क्वचिदमवृत्तिः क्वचिद्विभाषा क्वचिदन्यदेव । विधेर्षिघानं बहुधा समीक्ष्य चतुर्विधं बाहलकं वदन्तिश नानाथीति । नानात्ति । नानात्तः। नानाथति । अनानात् । पास्पर्डीति । पास्पर्टि । पास्पर्द्ध। पास्पर्द्धति । पास्पत्सि । हेर्षिः । पास्पद्धि । अपास्पत् । अपास्पद । सिवि । अपास्पा इत्यपि । जगाडि । जागाधीति जापासि । आजाधात् । अजाघाः । दध , दादधीति । दादद्धि । दादडः । दापत्सि । अदादधीत् । अदाधत् । अदादधीत । अदादाधीन । चोस्कुन्दीति । चोस्कुन्ति । अचोस्कुन् । मोमुदीति । मोमोत्ति । अमोमुदीत् । अमोमोत् । सिवि अमोमोः इत्यपि । चोकूर्दीति । चोकूर्ति । अचोकूर्दीत । सि. वि पक्षे । अचोकूः । वनीवश्चीति । वनीवति । वनीवक्तः । अवनीवश्चीत् । अवनीवन् । जङ्गमीति । जङ्गन्ति । जङ्गतः। जमति । जन्मि । जान्वः । जङ्गहि । अजामीत् । एकस्वरग्रहणान्नेनिषेधः । दीर्घोच्चारणसामर्थ्याचालुप्यपि नी । जेध्नयीति । जेध्नेति । जेध्नीतः । जेनियति । केचित्तु यङ्लुपि ध्नी नेच्छन्ति । वधादन्यत्र तु जड़ 2534555555 ७
SR No.022988
Book TitleHemprabha Vyakaranam
Original Sutra AuthorN/A
AuthorVijaynemsuri
PublisherUnknown
Publication Year
Total Pages540
LanguageSanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy