SearchBrowseAboutContactDonate
Page Preview
Page 419
Loading...
Download File
Download File
Page Text
________________ नीति । जङ्घन्ति । जङ्घतः । जङ्नति । जहि । जङ्घहि इत्यन्ये । अनभीत् । वध्यात् । वधोदेशस्य द्विश्वं तु न । लक्ष्ये लक्षणस्येति न्यायात् । तल्लक्ष्यत्वं च स्वीयप्राथमिकप्रवृत्तावृद्देश्यत्वेनाश्रीयमाणशब्दसमुदाय विशिष्टाघटितत्वम् । स्वाघटकत्वस्वघटको द्देश्यकविकारेतरत्व सम्बन्धाभ्यां च वैशिष्ट्यम् । आङ्पूर्वस्य तु आजङ्घत इत्यादि । खङ्घनीति । चङ्खन्ति || आः खनिसनिजनः॥ ४ । २ । ६०॥ घुडादौ क्ङिति । चखातः । चनति । चञ्चूर्त्ति २ । चञ्चूर्तः चचुरति । अचञ्चुरीत् । अचचूः । योयवीति । योयोति । अयोयवीत् । अयोयोत् । अयोयाबीत् । योयूयात् । नहाको लुपि ॥ ४ । १ । ४९ ।। यङो द्विश्ये पूर्वस्याकारः । जहेति । जहाति । लुपीति किम ? । जेहीयते । आत्वमिच्छन्त्यन्ये । जहीतः । जहति । जहीहि । आशिषि जहायात् । इह इत्वादिकं न तिवा शवेति निषेधात् । सोषुपीति । सोषोति । अन्ये तु यलुपि य्हतं नेच्छन्ति । तन्मते सास्वपीति । सास्वप्ति । असास्वपीत् । असास्वपम् । सास्वप्यात् । आशिषि सानुप्यात् ॥ रिरौ च लुपि ॥ ४ । १ ५६ ॥ धातूनां यङो द्विश्वे पूर्वस्य रीरन्तः । चरिकर्त्ति २ | चर्कर्त्ति२ । चरीकर्ति २ । चर्कतः ३ । चक्रेति ३ । चर्कर्मि । बहुलग्रहणान्नेत् । अचर्करीत् ॥ अचर्कः । ३ । आशिष चर्क्रियात् ३ । चर्करिता ३ । वर्षति ३ । अत्र बहुलग्रहणान्नेत् । अतीत् ३ | अवं । ३ । अवछेतीः ३ । अवत् ३ | अवर्षाः ३ इत्यप्यन्ये । अवर्वर्त्ती । गणनिर्दिष्टत्वादङ् न । एवं नतृतीति । जर्गृपति ३ । जगद्धिं ३ | अजत् ३॥ अजरिगृद्धाम् ३ । अजर्घाः ३ जरिगृहीति ३ । जरिगर्दि । ३ । गृह: ३ | गृह ३ | अजर्घ ३ । यद्यपी एकस्वरग्रहणाद् गस्य घो दुर्लभस्तथापि तिवा शवेत्यस्यानित्यत्वाभ्युपगमातत्सिद्धिः । अत एव बृह I वो अजअपू इति प्रत्युदाहरणं संगच्छते । परिपृच्छीति ३ । परिषष्टिं ३ । परिपृष्टः ३ । परिपृच्छति ३ । अत्र यनिमित्तो वत् । लुप्यय्वल्लेन दित्यत्र वृद्वर्जनाम स्थानिवद्भावनिषेधः । केचित्तु पामच्छीति पाष्टि पापृष्टः इत्यादीच्छन्ति । मरीमृजीति ६ । मरीमाष्टि३ । मरीमृजति ३ । मरीमार्जति ३ । अर्सेर्यङ्लुपि द्विश्वे ऋमोत् । अरति । रि
SR No.022988
Book TitleHemprabha Vyakaranam
Original Sutra AuthorN/A
AuthorVijaynemsuri
PublisherUnknown
Publication Year
Total Pages540
LanguageSanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy