SearchBrowseAboutContactDonate
Page Preview
Page 431
Loading...
Download File
Download File
Page Text
________________ SANSAR सम्पहरन्ते राजानः। व्यतिवहन्ते भारम् । संविवहन्ते वर्ग:। असक भुवि । व्यतिस्तै । व्यतिपाते । व्यतिषते । व्यतिसे । व्यतिध्वे । व्यतिहे। व्यतिषीत व्यत्यसै । व्यत्यास्त । व्यतिराते ३।व्यतिभाते । व्यतिबमे। क्रियेति किम् । द्रव्यव्यतिहारे मा भूव । चैत्रस्य धान्य व्यतिलुनन्ति । अत्र लुनातिरुपसंग्रहात्मके लबने वर्तते । चैत्रेण गृहीत ध्यान पुरस्ताल्लवनेनोपसगृहन्तीत्यर्थः । अगतीत्यादि किम् ? । व्यतिगच्छन्ति । व्यतिघ्नन्ति । व्यतिजल्पन्ति । व्यतिहसन्ति । अनन्योन्यार्थ इति किम् ? । अन्योन्यस्येतरेतरस्य परस्परस्य वा व्यतिलुनन्ति । क्रियाव्यतिहारो व्यतिनैव धोतित इत्यन्योऽन्यादिभिः तत्कर्माभिसंवध्यते । कर्तरीत्येव । तेन भावकर्मणोः पूर्वेणैव गत्यर्थादिभ्योऽपि स्यात् । व्यतिगम्यन्ते प्रामाः ॥ निविशः॥३।३।२४ ॥ कत्तर्यात्मनेपदम् । निविशते । न्यविशरतेत्यटो धात्ववयवत्वान्न व्यवधायकत्वम् । मधुनि विशन्ति भ्रपरा इत्यादौ निविशोरसंबन्धादनर्थकत्वाच न भवति ॥ उपसौदस्योहो वा ॥ ३।३।२५ ॥ कर्तर्यात्मनेपदम् । विपर्यस्यते । विपर्यस्यति । समूहते । समूहति ॥ उपसर्गाहो इस्वः॥४। | ३ । १०६॥ विति यादौ । समुद्यात् । समुह्यते । उपसर्गादिति किम् ? । उह्यते । यीत्वेव समृहितम् । ऊ ऊह इति प्रश्लेषात् आ ऊह्यते ओद्यते समोह्यते । उभत्रय विभाषेयम् । अभ्ये त्वकर्मकाभ्यामेवेच्छन्ति, प्रत्युदाहरन्ति च, निरस्यति शत्रून् । समूहते पदार्थान् ॥ उत्स्वरायुजेरयज्ञतत्पात्रे ॥ ३ ॥ ३ ॥ २६ ॥ उपसर्गावकतर्यात्मनेपदम् । उद्यते । उपर्युक्ते । उत्स्वरादिति किम् ? । संयुनक्ति । अयज्ञतत्पात्र इति किम् ? । द्वन्द्वं यज्ञपात्राणिप्रयुनक्ति । उभयसत्वे एवं निषेधः । यज्ञे मन्त्रं रन्धनपात्राणि वा प्रयुक्ते यज्ञपात्राणि रन्धने प्रयुक्ते । युजिंच समाधावित्यस्येदित्वादात्मनेपदविधानमनर्थकम् ॥ परिव्यवाक्रियः ॥ ३ । ३ । २७ ॥ उपसर्गाकर्तर्यात्मनेपदम् । परिक्रीणीते । विक्रीणीते । अवक्रीणीते । सर्वत्रेगितः फळवतोऽन्यत्र विधिः । उपसर्गादित्येव । उपरि क्रीणाति । क्री इत्यनुकरणमनुकार्येणार्थनार्थवदिति नामत्वे स्यादयः । प्रकृतिवदनुकरणमिति न्यायाच्च RSSEऊन ई अह इति ॥ शिति यादौ । समविपर्यस्यते । विपर्यस्यति । दिनर्थकत्वाच न भवति धात्ववयवस्वान्न व्या
SR No.022988
Book TitleHemprabha Vyakaranam
Original Sutra AuthorN/A
AuthorVijaynemsuri
PublisherUnknown
Publication Year
Total Pages540
LanguageSanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy