________________
कृदन्तप्रक्रिया
देशमा हिंसकः । क्लेशकः । खादकः । विनाशकः । व्याभाषकः । असुयकः । दरिद्रायकः। अनेकस्वरत्वादेव सिद्धेऽसूयग्रहण
कण्ड्वादिनिवृत्यर्थम् । विनाशिग्रहणमन्यस्य ण्यन्तस्य निवृत्यर्थम् । अनेकस्वरान्नेच्छन्त्यन्ये । उपसर्गाद्देवृदेविक्रुशः ॥८४ १ २।६९॥ शीलादिसदर्याण्णकः । आदेवकः । परिदेवकः । आक्रोशकः । परिक्रोशकः । वृहभिक्षिलुण्टि
जल्पिकुहाहाकः॥५।३।७० ॥ शीलादिसदर्थात् । बराकः । वराकी । भिक्षाकः । लुण्टाकः । जल्पाका । कु. हाकः ॥ प्रात्सूजोरिन् ।। ५।२।७१॥ शीलादिसदर्थात । प्रसवी । प्रजवी ।। जीणक्षिविधिपरिभूवमाभ्य. माव्यथः ॥ ५ । २ । ७२ ॥ शीलादिसादिन् । जयी । अत्ययी । आदरी । क्षयी । विश्रयी। परिभवी । वमी। अभ्यमी । अव्यथी ।। सृघस्यदो मरक्॥५॥२।७३ ॥ शीलादिसदात् । समरः । घस्मरः । अमरः ॥ भञ्जिभासिमिदो, घुरः ॥५।२।७४ ।। शीलादिसदर्यात् । भकुरं काष्ठम् । भामुरं वपुः । मेदुरः॥ वेत्तिच्छिदभिदः कित् ॥५।२।७५ ॥ शीलादिसदर्थाद् घुरः। विदुरः । छिदुरः । भिदुरः ॥भियो रुरुकलुकम् ॥५।२। ७६ ॥ शीलादिसदांकित् । भीरुः । भीरुकः। भीलुकः ॥ सृजीनशष्टुप् ॥५।२१७७॥ शीलादिसदर्था
किन । मृत्वरः । मृत्वरी । जित्वरः । इस्वरः। नश्वरः ॥ गत्वरः ॥५।२। ७८ ॥ शीलादिसदों 8 द्रमा वरपु मश्च तो निपात्यते । गत्वरः । गत्वरी . म्यजसहिंसदीपकम्पकमनमोरः ॥ ५।२ । ७९॥ शीलादि
सदर्थात्। स्मेरं मुखमा न जस्यति अजस्रम् श्रवणम्। हिंसा दीम। कम्म। कम्रा युवतिः। बहुलाधिकारकर्मण्यपि,फम्यते इति कम्रः॥ तृषिधृषिस्वपो नजिए॥५॥२८॥ शीलादिसदर्थात् । तृष्णक । तृष्णजी । धृष्णक् । स्वप्नक ॥ स्थेशभासपिसकसो वरः ॥५।२।८१॥ शीलादिसदर्थात् । स्थावर । ईश्वरः । कथमीश्वरीति । अश्नोरीचादेरिस्यौणादिके वरटि । भास्वरः । पेस्वरः । विकस्वरः ॥ यायावरः॥५।२।८२॥ यातेयन्ताच्छोलादिसदादरः।
ॐॐ
BREAKRA
दू॥४॥