________________
यायावरः ॥ विद्युद्ददृज्जगज्जुहू वाक्प्राड्वीश्री दूसूज्वायनस्तूकर मूभ्राजादयः क्विपः ॥ ५। २ । ८३॥ एते शब्दाः freeन्ताः शीलादौ सत्यर्थे निपात्यन्ते । दिद्युत् । दृणातीति दत् । जगत् । जुहूः। एषु द्वित्वम् । दृणानिजुहोत्योर्हस्वत्वदीर्घत्वे च । वक्तीति वाक् । पृच्छतीति प्राह । प्राशौ । दधाति ध्यायति वा धीः श्रीः । शतद्रूः । भ्रूः । जूः। आतस्तूः। कटप्रूः परिव्राट् । एषु दीर्घत्वम् । दधातेराकारस्य ध्यायतेर्याशब्दस्य चेकारः । बहुलाधिकारादशीलादावपि । धीः सुधीः । प्रधीः । भ्राजादि, विभ्राट् । भाः । भासौ । भुवः संज्ञायापव । भूः पृथ्वी । शंभूः शिवः । प्रतिभूः उत्तमर्णाधमेर्णयोरन्तरस्थः । शीळादिष्वसरूपविधिर्नास्तीति सामान्य लक्षण क्विपोऽप्राप्त्या पुनर्विधिः ॥ इति शोलादिमत्याः ॥
शंसंस्वयं विप्राद् भुवो डुः ॥ ५ । २ । ८४ ॥ सत्यर्थे । शं सुखं तत्र भवति । शम्भुः शंकरः । सम्भुर्जनिता । स्वयंभ्रुः । विभुः । प्रमुः ॥ पुव इत्रो दैवते ।। ५ । २ । ८५ ॥ सदर्थात् कर्तरि । पुनाति पवते वा पवित्रोऽर्हन् । करणेstयन्ये ॥ ऋषिनाम्नोः करणे ॥ ५ । २ । ८६ ।। सदर्थात् पुत्र इत्रः । पवित्रोऽयमृषिः । पवित्रो दर्भः। ऋषौ कर्तर्यपि केचित् || लूधूसुखनचरसहार्तेः ॥ ५ । २ । ८७ || सदर्थात् करणे इत्रः । लुनात्यनेन लवित्रम् । धुवित्रम् । सवित्रम् । निरनुबन्धत्वान्न धूगूसूङोर्ग्रहणं किन्तु धुवतिसुवत्योरेव । धूनोतेरपि कश्चित् । खनित्रम् । चरित्रम् । सहित्रम् । अरित्रम् ॥ नीदांशस्युयुजस्तु तुदसिसिचमिहपत पानहरू || ५ | २|८७ || सदर्थात् करणे । नेत्रम् । दात्रम् । वर्जनान्नेट् । शस्त्रम् । योत्रम् | योक्त्रम् | स्तोत्रम् | तोत्रम् | क्षेत्रम् । सेक्त्रम् । मेढ्रम् | पत्त्रम् । पात्रम् । नङ्गीः ॥ हलक्रोष्टास्ये पुवः || ५ | २ । ८८ ॥ सदर्थात् करणे त्र । पोत्रम् । हलस्य सूकरस्य च मुखम् ॥ दंशेत्रः ॥ ६ । २ । ९० ॥ सदर्थात् करणे । दंष्ट्रा ॥ धात्री ॥ ५ । २ । ९१ ॥ गो वा कर्मणि । धात्री स्तनदायि