________________
हेमप्रभा
॥८५॥
न्यामलकी च ॥ ज्ञानेच्छार्चार्थमच्छील्यादिभ्यः क्तः ॥ ५ । २ । ९२ ॥ सत्यर्थे । राज्ञां ज्ञातो बुद्ध इष्टो मतो|तिः पूजितः । नीत्, त्रिमिदा, मिन्नः । क्ष्विण्णः । शील्यादि, शीलितो रक्षितः क्षान्त आक्रुष्टो जुष्ट उद्यतः । संयतः शयितस्तुष्टो । रुष्टो । रुषितः । आशितः | १| कान्तोऽभिव्याहृतो हृष्टस्तृप्तः सृप्तः स्थितो भृतः । अमृतो मुदितः पूर्तः शक्तोऽक्तः श्रान्तविस्मितौ |२| संन्धारब्धदयिता दिग्धः स्निग्धोऽवतीर्णकः । आरूढो मृढ आयस्तः क्षुधितक्लान्तव्रीडिताः । ३ । मत्तञ्चैव तथा क्रुद्धः श्लिष्टः सुहित इत्यपि । लिप्तदृप्तौ च विज्ञेयौ सति लग्नादयस्तथा । ४ । बहुलाfare भूतेऽपि क्तो भवति । तथा च तृतीयासमासोपि सिद्ध:' अद्द्भ्यस्त्रिभुवनर |जपूजितेभ्यः इति ' वर्तमानक्ते तु षष्ठ । कान्तो हरिचन्द्र इव प्रजानामिति । अन्ये तु ज्ञानाद्यर्थेभ्यः तक्रकौण्डिन्यन्यायेन भूते तस्य वर्तमानक्तेन बाधात् त्वया ज्ञातो मया ज्ञात इत्यादिरपशब्द इति मन्यन्ते ॥
इति श्री तपोगच्छाचार्य विजयदेवसूरि विजयसिंह रिपहपरम्पराप्रतिष्ठितगीतार्थत्वादिगुणोपेतवृद्धिच न्द्रापरनामवृद्धिविजयचरणकमलमिलिन्दायमानान्तेवासिसंविग्नशाखीयतपोगच्छाचार्य
भट्टारकश्रीविजयने मिसूरिविरचितायां षृहद्धेमप्रभायां पूर्वकृदन्तप्रक्रिया ||
॥ अथोणादयः ॥
उणादयः ।। ५ । २ । ९३ ।। सत्यर्थे वर्तमानाद्धातोर्बहुलम् ॥ भीमादयोऽपादाने ॥ ५ । १ । १४ ।। विभेत्यस्मादिति भोमः । एवं भीष्मः । भयानकः ॥ संप्रदानाच्चान्यत्रोणादयः ॥ ५ । १ । १५ ।। अपादानात् । करोतीति कारुः । वायुः । पायुः । बहुलवचनात् प्रायः संज्ञाशब्दाः केचिश्वसंज्ञाशब्दा इत्यनुक्ता अपि प्रत्यया भवन्ति ।
कदम्स
प्रक्रिया
॥८५॥