________________
॥ द्वित्रेर्मूनों या ॥ ७ । ३ । १२७ ॥ बहुवीहः । द्विमूर्थः । द्विमूर्धा । त्रिमूर्धः । त्रिमूर्धा ॥ सुप्रातसुश्वसुदिवशारिक्ष चतुरस्त्रैणीपदाजपप्रोष्ठपद्मपदम् ॥ ७ । ३ । १२९ ॥ एते बहुव्रीहयो डान्ता निपात्यन्ते ॥ पूरणीम्यस्तत्प्राधान्येऽपू ।। ७ । ३ । १३० ॥ पूरणमत्ययान्ता या स्त्री तदन्ताद्बहुव्रीहेरण् स्यात् पूरण्याः प्राधान्ये स | मासार्थत्वे सति । कल्याणीपश्चमा रात्रयः । कल्याणीतुरीयाः । पूरणीभ्य इति किम् । द्वितीया कल्याणीकाः । स्त्रीत्वनिदेशः किम् | कल्याणपञ्चमका दिवसाः । बहुवचनं व्याप्त्यर्थम् । तेन कल्याणीपञ्चमा इत्यत्र परोऽपि ऋनित्यदित इति कच् न । तत्प्राधान्य इति किम् । कल्याणपञ्चमीकः पक्षः । नञ्सुव्युपत्रेश्चतुरः ॥ ७ । ३ । १३१ ॥ बहुव्रीहेर स* मासान्तः । अचतुरः । सुचतुरः । विचतुरः । उपचतुराः । त्रिचतुराः । समासान्तविधेरनित्यत्वात् इह न । त्रिचत्वारो
प्रा । उपचत्वा ॥ अन्तर्बहिर्म्या लोम्नः ॥ ७ । ३ । १३२ ।। बहुव्रीहेरप् । अन्तर्लोमः । बहिर्लोमः ॥ भान्नेतुः ॥ ७ । ३ । १३३ ॥ बहुव्रीहेरप् । मृगनेत्रा निशा । भादिति किम् । देवदत्तनेतृका । नेत्रशब्देनैव सिद्धे नेतृशब्दात् कच् | माभूदिति वचनम् ॥ नाभेर्नानि ।। ७ । ३ । १३४ ॥ बहुव्रीहेरप् । पद्मनाभः । नाम्नीति किम् । विकसितवारिजनाअधोभम् महतवानित्यव्ययीभावेऽपि तिष्ठद्वादिषु तथा पाठात् सिद्धम् ।। नञ्यहोरृचो माणवचरणे ।। ७ । ३ | १३५ ॥ बहुवीहर यथासरूपम् । अनुचो माणवः । बह्चश्वरणः । माणवचरणे इति किम् । अनृकं साम । बकंसकम् । ऋक्पूरित्येव सिद्धे नियमार्थ बचनम् ।। नक्सुदुः सक्तिसक्थिहलेवी ।। ७ । ३ । १३६ ।। बहुमीर । असक्तः असक्ति सुसक्तः । सुसक्तिः । दुःसक्तः । दुःसक्तिः । एवं सक्थिहलिभ्याम् । नक्सुदुर्भ्य इति : किम् । गौरसक्थी श्री । हलसमन्दाभ्यां सिद्धे कजभावार्थ वचनम् । तेनाहुलिक इत्यादि न । सक्तिशब्दाभे च्छन्त्यन्ये ॥ प्रजाया अस् ॥ ७३ ॥ १३७ ॥ तवादिभ्यो बहुवीहेः । अमजाः । सुमनाः । दुष्धानाः ॥ मन्दाल्पाच मेधाया ७३ | १३८ ॥ प्रादिभीर । र । अयमेत्राः । जमेधाः । सुमेधाः । दुर्मेधा नां ॥