________________
हेमप्रभा है
दशेस्तृतीयया ॥५४।७३ ॥ योगे उपपूर्वाचल्यकर्टकेऽर्थे वर्तमानादन्यस्य धातोः सम्बन्धे णम्वा ॥ मूलकेनोपदंश भुक्क्ते । मूलकाधुपदंशेः कर्मापि प्रधान जिक्रियाकरणमिति तृतीया । प्रधानक्रियोपयुक्ते हि कारके गुणकिया जाय। न स्वानुरूपां विभक्तिमुत्पादयितुमलमप्रधानत्वादेव, यथेष्यते ग्रामो गन्तुमिनि । यदा सु अवयव कियापेक्षा पूर्वकाल- प्रक० विवक्षायां तवा क्रियते तदा क्रियाभेदात् सम्बन्धभेदे द्वितीयापि भवति, मूल समुपदश्य मुक्त इति ॥ हिंसाधंदे. काप्यात् ॥५।४।७४ ॥ सम्बध्यमानेन धातुना सह तुल्कककार्थात् तृतीयान्तेन योगे णम्वा ॥ दण्डेनोपघातं गाः सादयति । दण्डोपघातम् । पक्षे दण्डेनोपहत्य । हिंसार्थादिति किम् ? । चन्दनेनानुलिप्य जिनं पूजयति । एका. प्यादिति किम् ? । दण्डेनोपहत्य चौरं गोपालको गा खेटयति ।। उपपीडरुधकर्षस्तत्सप्तम्या ॥५।४।७५ ॥ तया तृतीयया युक्ता सप्तमी तदन्तेन योगे उपपूर्वेभ्य ऐभ्यस्तुल्यकतकार्थेभ्यो धातोः सम्बन्धे णम् ॥ पाभ्यामुपपीडं शेते । पार्षापपीटम् । पार्थयोरुपपीड । पार्योपपोडं शेते । व्रजोपरोधं गाः स्थापयति । ब्रजे बजेन वा । पाण्युपकर्ष धानाः पिनष्टि । पाणिना पाणी वा । कर्ष इति शनिर्देशाद्भौवादिकरय कर्षन्ति शाखां ग्राममिति बिकमकस्य कर्षणार्थस्य ग्रहणम् न तु तौदादिकस्य पञ्चभिईलैः कृषतीति विलेखनार्थस्य । तेन भूमावुपकृष्य तिलान् वपतीत्यत्र न । अन्ये त्वनयोरर्थभेदमपतिपद्यमानास्तौदादिकादपीच्छन्ति । उपेति किम् ? । पाचन निपीड्य तिष्ठति ।
अन्ये तपपूर्वादेव पीडेरिच्छन्ति । रुधकर्षाभ्यां तु कामचारेण ॥ प्रमाणसमासत्योः ॥५।४। ७६ ।। आयाममानं | प्रमाणम्, समासत्तिः संरम्भपूर्वक: सन्निकर्षस्तयोगम्यमानयोस्तृतीयान्तेन सप्तम्यन्तेन च योगे तुल्यकतकार्थाद्धातोः है सम्बन्धे णम्बा ॥ ह्यङ्गुलोत्कर्ष गण्डिकाच्छिनत्ति । ह्यङ्गुलेन द्वयङ्गुले वा । केशमाहं युध्यन्ते । केशः केशेषु वा । पक्षे
धन्लेनोत्कृष्य गण्डिकाछिनति ॥ पश्चम्या त्वरायाम् । ५।४। ७७ ॥ योगे गम्यायां तुल्यककार्थाडातोः
GEG-
व-कन