________________
| सम्बन्धे णम्वा ॥ शय्याया उत्थाय शय्योत्थाय धावति । पक्षे शय्याया उत्थाय धावति ॥ द्वितीयया ॥५।४।। | ७८ ॥ योगे त्वरायां गम्यायां तुल्यककार्थाद्धातोः सम्बन्धे णम्बा । लोष्ठान् ग्राह लोष्ठयाहं युध्यन्ते । यष्टिग्राहम् २ । पक्षे क्त्वापि ॥ स्वाङ्गेनाधुवेण ॥५४॥ ७९ ॥ द्वितीयान्तेन योगे तुल्यकर्तृकार्थाद्धातोः सम्बन्धे ण. म्वा ॥ अविकारोऽद्रवमित्यादि लक्षणं स्वाङ्गम, यस्मिन्नले छिन्ने भिन्ने वा प्राणी न म्रियते तदध्रुवम् । भ्रवो विक्षेप भ्रविक्षेपं भ्रवौ विक्षिप्य वा जल्पति स्वाङ्गेनेति किम?। कफमुन्मूल्य जल्पति ।अधवेणेति किम्? ।शिर उत्क्षिप्य कथयनपरिक्लेश्येन।।५।४।८०॥स्वाङ्गेन द्वितीयान्तेन योगे तुल्यकर्तृकार्थाद्धातोः सम्बन्धे णम्बा ।। उरांसि प्रतिपेषमुरः प्रतिपेषमुरः प्रति पिष्य वा युध्यन्ते । विशपतपदस्कन्दो वीप्साभीक्ष्ण्ये ॥५॥४८॥ द्वितीया तेन योगे तुल्यकतकार्थाद्गम्ये धातोः सम्बन्धे णम्वा ।श्रुतत्वाद्विश्यादिक्रियाभिः साकल्येनोपपदार्थानां व्याप्तुमिच्छा वीप्सा । प्रकृत्यर्थस्य पौनः पुन्येनासेवनमाभीक्ष्ण्यम ।यदाहुः-सुप्मुवीप्सा तिङ्गव्ययकृत्सु चाभीक्ष्ण्यमिति ।गेहं गेहमनुप्रवेशं गेहानुप्रवेशमास्ते । गेहमनुप्रवेशमनुप्रवेशं गेहानुप्रवेशमास्ते ।गेहं गेहमनुभपातं गेहानुपपातमास्ते । गेहमनुप्रपातमनुप्रपातं गेहानुपपातमास्ते गेहं गेहमनुपपादं गेहानुभपादमास्ते ।गेहमनुपपादमनुप्रपादं गेहानुपपादमास्ते । गेहं गेहमवस्कन्दं गेहावस्कन्दमास्ते । गेहमवस्कन्दमवस्कन्दं गेहावस्कन्दमास्ते । पक्षे,गेहं गेहमनुपविश्यास्ते । गेहमनुपविश्यानुप्रविश्यास्ते इत्यादि । वीप्सायामुपपदस्याभीक्ष्ण्ये तु धातोविंचनम् । गेहानुप्रवेशमास्त इत्यादौ तु न द्वित्वम् ॥ शब्दशक्तिस्वाभाव्यात्समासेनैव चीप्साभीक्ष्ण्ययोरुतत्वात् । आभीक्ष्ण्ये णम् सिद्धौ विकल्पेन समासविधानार्थ वचनम् ॥ कालेन तृष्यस्वः क्रियान्तरे ॥ ५।४। ८२ ॥ वर्तमानात द्वितीयान्तेन योगे धातोः सम्बन्धे णम्वा ॥ यहंतर्ष यहतर्ष गावः पिबन्ति । यहमत्यासं यहात्यासं गावः पिबन्ति । तरेणात्यासेन च गवां पानक्रिया व्यवधीयते ॥ अद्य पीत्वा यहमतिक्रम्य पिब
442
K