________________
SAMA
योरित्यस्मादः प्रत्ययो लकारवान्तादेशो भवति । कफेल: श्लेष्मातकः यवलाजाः मधुपर्कः छादिषेयं च तृणम् ॥ हेमप्रभा | ऋतो रत् च ॥ ८४० ॥ ऋत् घृणागतिस्पर्धेषु इत्यस्मादः प्रत्ययो रत् चास्यादेशो भवति । स्तूः नदीविशेषः | उणादयः
सत्यवाक दूनः कृमिविशेषश्च ॥ दृभिवः स्वरान्नोऽन्तश्च ॥ ८४१ ॥ आभ्यां पर ऊः प्रत्ययः स्वरात् परो १० ११४२॥
नोऽन्तश्च भवति । हमेत अन्थे । इन्भः सर्पजातिः वनस्पतिः वज्रः ग्रन्थकारः दर्भण च बाहुलकात् ' म्नां धुइवर्गेऽ- 13 त्योऽपदान्ते' इति नकारस्य लुक न भवति । चप सान्त्वने । चम्पूः कयाविशेषः ।। धृषेदिधिषदिघोषो च ॥ ८४२ ॥ बिधृषाट् प्रागल्भ्ये इत्यस्मात् ऊः प्रत्ययो दिधिष दिधीष इत्यादेशौ चास्य भवतः । दिधिषः ज्यायस्याः
पूर्वपरिणीता पुंश्चली च । दिधीपू ऊढायाः कनिष्ठाया अनूढा ज्येष्ठा पूनर्भूः आहुनिश्च ॥ भ्रमिगमितनिभ्यो Mडित् ॥ ९४३ ॥ एभ्यो हिदुः प्रत्ययो भवति । भ्रमन् अनवस्थाने । भ्रः अक्षणोरुपरि रामगतिः । गम्न गौ । 2 अग्रे गच्छत्यग्रेनः पुरस्मरः । तनूयी विस्तारे । कुत्सिन तन्यते कुतूः चर्ममयमावपनम् । नृनिधिरुषिकुहिभ्यः ६ कित् ॥ ८४४ ॥ एभ्यः किदूः प्रत्ययो भवति । नृतैच् नर्तने । नृतूः नर्तकः कृपिनातिः लवः प्रतिकृतिश्च ।
भृधून शब्दकुन्सायाम् । शृधः शर्धनः कृमिजाविः अपानं बलिश्च दानवः । रुपंच रोपे । रुघूः भर्सकः । कुहणि विस्मापने । कुहः अमावास्या ।। तृवडिभ्यां दूः॥ ८४५ ॥ आभ्यां डा प्रत्ययो भवति। प्लवनतरगया: । नई: द्रोणी प्लवः पग्वेिषणभाण्डं च । खडण् मेरे । खड्डू: बालानामुकरण स्त्री गां पादाङ्गुष्ठाभरग चम ॥ तदृभ्यां दुः॥ ८४६ ॥ आभ्या दः प्रत्ययो भवति । तृ प्लवनतरणयोः । त दौं । दृश् विदारणे । दर्द: कुष्ठमेदः॥ कमिजनिभ्यो बूः ॥ ८४७ ॥ आभ्यां वृः प्रत्ययो भवति । कमूङ कानौ । कम्बूः भूषणम् १४२॥ आदर्शत्सरुः कुरुविन्दश्च । जनैचि प्रादुर्भावे । जम्बूः वृक्षविशेषः ॥ शकेरन्धूः ॥ ८४८ ॥ शक्लंट् शक्तावित्यस्मा
CG