________________
। जिलस्जीयिभ्य ऊः ॥ ८२९ ॥ कः कृल्या अङ्गारः परिखा गर्नश्च । चमूः सेना । तन्ः शरीरम् । धन शब्दे, धन
धान्ये सौत्रो वा । धनः धान्यराशिः ज्या वरारोहा च स्त्री । अदु बन्धने । अन्दः पादकटकः । सर्ज अजने । स:
अर्थः क्षारः वनस्पतिः वणिक च । खज माजने च । खः कण्डू: विधुच्च । भृजैर भजने, भ्रस्नोंत पाके वा, भजू 6 यवविकारः । ओ लस्जेति वीडे । लज्जूः लज्जालुः । ईर्य इथिः । ईयूईर्ष्यालुः ॥ फलेः फेब् च ॥ ८३०॥ # फल निष्पत्तावित्यस्मादः प्रत्ययोऽस्य च फेलित्यादेशो भवति । फेलूः होमविशेषः ॥ कषेण्डच्छौ च षः॥८३१॥
कष हिंसायामित्यस्मादः प्रत्ययो भवतिः पकारस्य च ण्ड् च्छश्चादेशो भवति । कण्डः कच्छूश्च पामा ॥ वहेर्ध च ॥ वहीं प्रापणे इत्यस्मादः प्रत्ययो पश्चान्तादेशो भवति। वधू पतिमुपपन्ना कन्या जाया च ॥ मृजेर्गुणश्च ॥८३३ ॥ मजौक शुदावित्यस्मादः प्रत्ययो गुणश्चास्य भवति । मः शुद्धिः रजकः नद्यास्तीरं शिला च । गुणे सिद्धे गुणनचनमकारस्य वृद्धिवाधनार्थम् ।। अजेोऽन्तश्च ॥ ८३४ ॥ अन क्षेपणे चेत्यस्मादः प्रत्ययो जकाराश्चान्तो भवति । अज्जूः जननी ॥ कसिपचादिभ्यो णित् ॥ ८३५ ॥ एभ्यो णिः प्रत्ययो भवति । कस गतौ । कामः श. क्ति मायुधम् वागविकल बुखिः व्याधिः विकला च वाक् । पर्दिच् गतौ । पादः पादुका । गतौ आरू: वृक्ष
विशेषः कच्छू: गतिः पिङ्गलश्च । आदिग्रहणात् कचतेः काचूः, शलतेः शालूः इत्यादयोऽपि ॥ अणे?ऽन्तक॥ ४८३६ ॥ अणे(तोणिदूः प्रत्ययो भवति डश्चान्तः । अण शब्दे ॥ आण्डूः जलभृङ्गारः ॥ अडो ल च वा ॥ ८३७ ॥
अड उद्यमे इत्यस्माण्णिदः प्रत्ययो भवति लश्चान्तादेशो वा । आलूः भृङ्गारः करकश्च । आडः दीं टिहिमः वनस्पतिः जलाधारभूमिः पादभेदनं च ॥ नमो लम्बे लुक् च ।। ८३८ ॥ नत्पूर्वाद लुखुर अवस्रंसने चेत्यस्मात् णिदः प्रत्ययो नकारस्य च लुग भवति । अलाबूः तुम्बी ॥ कफादीरेल च ॥ ८३९ । कफपूर्वादीरिक गतिकम्पन.