________________
NE
945455485657
दशिण दान इति केचिद । दैसिण दर्शने च । ३४ । चाशने । भत्सिण संतर्जने । ३२ । यक्षिण पूजायाम् । ३६ । यक्षयते । अययक्षत । इत्यात्मनेभाषाः । इतोऽदन्ताः। अदन्तत्वे हि मुखयति रचयतीत्यादावल्लुकः स्थानिवद्भावादगुणवृरचभावः । अररचत् । अमुसुखत् । असमानलोपित्वात्सन्बद्भावदीर्पयोरभावः । असुसूचत् । अत्रोपान्त्यइस्वाभावः । ब्लेषकादीनां तूक्तफलाभावेऽपि पूर्वाचार्यानुरोधेनादन्तेषु पाठः । णिजभावे यनिवृत्यर्थ इत्येके । दुमिलास्त्वेवप्रकाराणामदन्नस्वसामर्थ्यांदल्लोपाभावं मन्यन्ते । वृद्धौ दुःखापयतीत्यादि, ते हि णिति इति वृदि स्वरमात्रस्येच्छन्ति । अङ्कण लक्षणे । १ । अङ्कयति । ओर्जान्नेति सूत्रे पयेऽवणे इति सिद्धे जान्तःस्थावर्गग्रहणं ज्ञापयति । णौ
यत् कृतं काय्य तत्सर्व स्थानिवद् भवतीति । तेनान्तरङ्गत्वात्कृतेऽप्यल्लुकि तस्य स्थानिवद्भावात्कशब्दस्य द्वित्वम्, | रूपातिदेशात् । आश्चकत् । नन्वत इति सूत्रेऽशितीति विषयसप्तमीविज्ञानपक्षेऽल्लोपस्य णिनिमित्तकस्वाभावेन कथमिहत
न्यायप्रवृत्तिरिति चेतायेन विना यम भवति तत्तस्य निमित्त मिति अल्लोपस्य णिनिमित्तकत्वातावस्तुतस्तु तत्र परसप्तमीपक्ष एव सूत्रकृतोऽभिमतः । अत एव कर्तुः क्विप् गल्मेति सूत्रे वृहद्वृत्ती गल्भांचक्रे इत्युदाहरणं संगच्छते । अन्यथा प्रत्ययोत्पत्तेः पूर्वमेवाल्कोपेऽने कस्वरात्परत्वाभावेन परोक्षाया आम्न स्यात् ।। एतच्च ज्ञापकमवर्ण एव द्रव्यमा तेनाचिकीतिदिति सिद्धम् । ब्लेष्कण दर्शने । २ । सुख दुःखण तक्रियायाम् । ३ । सुखयति । दुःखयति । अङ्गण पदलक्षणयोः
अपण पापकरणे ५ । रचण प्रतियत्ने ६ । अररचत् । सूचणू पैशुन्ये ७॥ सूचयति । असुसूचत् । अपोपदेशत्वाम पापा पः। भाजण पृथकर्मणि ।८। सभाजण प्रीतिसेवनयोः।९। प्रीतिदर्शनयोरित्यपरे । लज लजुण प्रकाशने । १०। कुटण दाहे । ११ । पटव टुण ग्रन्थे । १२ । खेटण् भक्षणे १३ । आमन्त्रणे इत्येके । खेडिति देवनन्दी । खोटण क्षेपे ।
पाहातोऽयमिति देहनन्दी। दान्तोऽयमित्यपरे । पुटण संसर्ग। १५) बटुण विभाजने । १६ । वण्टयति । चण्टापयतीति केचित् । शठ वठण सम्यग्भाषणे । १७ । दण्डण् दण्ड निपातने । १८। वणण् गात्रपिचूर्णने । १९ । वर्णण
बसव