________________
॥इति परस्मैपदिनः॥
॥ अथात्मनेपदिनः ॥
युणि जुगुप्सायाम १ । यावयते पापम् । अन्यत्र यौति । युनाति । युनीते । युजिरयमित्येके । गृणि विज्ञाने २ । गारयते । विज्ञापन इति केचित् । कृणित्यन्ये । पश्चिण प्रलम्भने ३ । वश्चयते । कुटिण प्रतापने ४। मादण तृप्तियोगे ५ । वृप्तिशोधन इत्यन्ये । मादयते । विदिण चेतनाख्याननिवासेषु ६ । वेदयते । विवादेऽप्यन्ये । मनिण स्तम्भे ७। स्तम्भो गर्वः । बलि भलिण आभण्डने ८ । आभण्डनं निरूपणम् । दिविण परिकूजने ९ । वृषिण शक्तिवन्धे १०।
आवर्षयते ग्रामः । शक्ति बध्नातीत्यर्थः । शक्तिबन्धः प्रजनसामर्थ्यमित्यन्ये । कुत्सिण अवक्षेपे ११ । कक्षिण आलोचने P१२ । लक्षयते । अतः परमर्थान्तरेऽप्यात्मनेपदिनाचुरादयः । हिष्कि किष्किण हिंसायाम १३ । निष्किण परिमाणे
१४ । तर्जिण संतर्जने १५ । कटिण अपमादे १६ । आपदान इत्यपरे । त्रुटिण् छेदने १७ । डान्तोऽयमित्येके । शठिण् श्लाघायाम् १८ । शाठयते । शटीति नन्दी । शकीति कौशिकः । कृणिण संकोचने १९ । तूणिण पूरणे २० । लेति केचित् । भ्रणिण आशंसायाम ११ । आशङ्कायामित्यन्ये । चितिण संवेदने २२ । चेतयते । बस्ति गन्धिण अदने २३ । दपि डिपि डम्पि डिम्पि डम्भि डिम्भिण संघाते २४ । स्यमिण वितर्के २५ । शमिण आलोचने २६ । शामयते । कुस्मिण कुस्मवने २७ । कुस्मेति नाम्नो णिजित्यन्ये । गरिण उद्यमे २८ । गूयते । तन्त्रिण कुटुम्बधारणे २९ । तन्त्रयते । कुटुम्बेत्यपि धातुरिति चान्द्राः । कुटुम्बयते । मन्त्रिण गुप्तभाषणे ३० । ललिण ईप्सायाम ३१ । कालयते । गलिण स्रावण इति केचित । पशिण ग्रहणश्लेषण्योः ३२ । दंशिण दशने ३३ । दशनं दंष्टाव्यापारः । दंशयते ।