________________
पक.
वर्णक्रियाविस्तारगुणवचनेषु । २० । वर्णक्रिया वर्णनं वर्णकरणं वा । गुणवचनं स्तुतिः शुक्लायुक्तिर्वा । पर्णण हरि-21 & सभावे । २१ । कर्णण भेदे । २२ । तूणण सङ्कोचने । २३ । वितूणयति वदनम् । गणण् सङ्ख्याने । २४ ॥ई च
गणः॥ ४।१।६७॥ ङारे णौ द्वितचे पूर्वस्याः । अजीगणन् । अजगणत् । भूरिदाक्षिण्यसम्पन्नं यत्वं सान्त्वमचीकथः इति प्रयोगदर्शनादन्येषामपीत्वं यथादर्शन मिच्छन्त्येके । कुग गुण केतण् आमन्त्रणे । २५ । आमन्त्रण गूढोक्तिः । केतयति । अयं निश्रावणनिमन्त्रणयोरपीत्येके । पनण गतौ वा । २६ । पतयति । वा शब्दाधुगपदनदन्तत्वणिजभावी । पतति । अपातीत् । अपतीत । णिवसनियोगेऽप्यनदन्तत्वमित्येके । णिजभावेऽप्यदन्तत्वमित्यपरे । वातण गतिमुखसेवनयोः।२७। मुखसेवनयोरित्येके । वा इति पृथधातुरित्येके । वापयति । कथण वाक्यप्रचन्थे । २८ । वाक्पप्रतिबन्ध इत्यन्ये । वदन इत्यपरे । कथयति । अचयत् । श्रय दौर्बल्ये । २९ । थपति । लत्ये श्लपयतीत्यपि । छेदण् द्वैधीकरणे । ३० । छेदयति । गणू गर्ने । ३१॥ अजगदत् । अन्धग् दृष्ट्युपसंहारे ।३२ । आन्दधत् । “न बदनं संयोगादिः" इति द्विवनिषेधः । स्तन गर्ने । ३३ । स्तनयति । ध्वनण् शब्दे । ३४ । ध्वनयति । स्तेनम् चौथ्ये । ३५ । स्तेनयति । अतिस्तेनत् । अनेकस्वरत्वेनापोपदेशत्वात्पस्वाभावः । ऊनण् परिहाणे । ३६ । जनयति । औननत् । मा भवान् उननत् । कपण दोबल्ये । ३७ । कृपयति । रूपण रूपक्रियायाम् । ३८ । राजमुद्रादिरूपस्य करणे रूपदर्शने इति वाऽर्थः । क्षप लाभण प्रेरणे । ३९ । भापण क्रोधे ।४०। अबभामत् । गोमण उपलेपने ४१॥ गोमयति । अजुगोमत । सामण सान्त्वने । ४२ । सामयति । पीणयतीत्यर्थः । श्रामण् आमन्त्रणे । ४३ । स्तोमण श्लाघायाम् । ४४ । व्ययण वित्तसमुत्सगें। ४५ व्यययति । गतावित्येके । वितेति धात्वन्तरमिति केचिन् । वित्तयति । सूत्रण विमोचने । ४६ । विमोचनं अन्धनम् । सूत्रपति । असुसूत्रत् । मूत्रण प्रस्रवणे । ४७ । पार तीरण कर्मसमाप्तौ । ४८ । कत्र गात्रण शैथिल्ये । ४९। चित्रण चित्रक्रियाकदाचिदृष्टयोः। ५०॥ चित्रयति । आलेख्यं करोति कदाचित्पश्यति
RPSCHOOL
Co