________________
DINT
हेम
प्रभा
वाऽश्वादीयः॥६।२।१९॥ समूहे । अश्वीयम् । आश्चम् ॥ पर्वा ड्वण ॥६।२।२० ॥ समूहे । पाचम् ॥ ईनोलः क्रतो॥६।२।२१॥ समूहे । अहीनः क्रतुः। क्रताविति किम् ? । आह्वम् ॥ अनीनाट्यहोऽतः ॥७।४।६६॥ अपदस्य तद्धिते लुक् । इत्यतो लुक्॥ पृष्ठाद्यः॥६।२ । २२ ॥ समूहे ऋतौ । पृष्ठयः । ऋतावित्येव । पाष्टिकम् ॥ चरणाद्धर्मवत् ॥ ६।२। २३ ॥ समूहे प्रत्ययाः । कठानां धर्मः काठकम् । तथा समूहेऽपि ॥ गोरथवातात्क टयलूलम् ॥६।२।२॥ समूहे यथासंख्यम् । गोत्रा। रथकटया । वातूलः॥ पाशादेव ल्यः ॥६।२।२५॥ गवादेः समूहे । पाश्या । तृण्या । गव्या । रथ्या । वात्या ॥ श्वादिभ्योऽञ् ।। ६।२।२६ ॥ समूहे । शौवम् । आइम् ॥ खलादिभ्यो लिन् ॥ ६।२। २७ ॥ समूहे । खलिनी । पाशादित्वाल्ल्योऽपि । खल्यः । ऊकिनी ॥ ग्रामजनबन्धुगजसहायात्तल ॥ ६ २। २८ । समूहे। ग्रामता । जनता । बन्धुता । गजसा । सहायता ॥ पुरुषात्कृतहितवधधिकारे चैयन् ॥ ६।२। २९॥ समूहे । पौरपेयो ग्रन्थः । पौरुषेयमाईतं शासनम् । पौरुषेयो वधो विकारो वा । पौरुषेयम् ॥ विकारे ॥६।२।३० ॥ षष्ठचन्ताद् यथाविहितं प्रत्ययाः॥ वाऽश्मनो विकारे ।।७।४। ६३ ॥ अपदस्य तद्धितेऽन्त्यस्वरादेलक। आश्मः । आश्मनः ॥ चर्मशुनः कोशसकोचे ॥७।४।६४ ॥ अपदस्य यथासकुख्यं तडितेऽन्त्यस्वरादेलक।चामः कोशः। कोशादन्यत्र चार्मणः। शुनोऽय शौवः संकोचः । अन्यत्र शौवनः । शौचं मांसमित्यादि तु हेमादित्वादवि नोऽपदस्येति भविष्यति ॥ पदस्यानिति वा ।।७।४। १२ ।। श्वादेणिति तद्धिते वकारात्मागौकारः। श्वापदम् । शोवापदम् । अनितीति किम् ? । श्वापदिकः॥ प्राण्योषधिवृक्षेभ्योऽवयवे च ॥६।२।३॥ षष्ठचन्तेभ्यो विकारे यथाविहितं प्रत्ययाः। कापोतं सक्थि मांसं वा। दौवम् । बेल्वं काण्ड भस्म वा । इतः परं विकारे प्राण्योषधिक्षेभ्योऽवयवे चेनि द्वयमप्यधिक्रियते । तेनोत्तरे प्रत्य
HURTIGRINGOS RINK
RODICNING