________________
१५८
विदीनां ग्रहणम् । बहुवचननिर्देशानिरनुबन्धग्रहणेन सानुबन्धस्येत्यस्यानुपस्थितिः। कन्यादर्श वरयति । सर्वाः हेमप्रभा । कन्या इत्यर्थः । कात्य इति किम् ? अतिथि विदित्वा भोजयति ॥ यावतो विन्दजीवः । ५॥ ४५५ ॥
कात्स्न्यवतो व्याप्यात्परात्तुल्यकतकाद्धातोः सम्बन्धे णम् वा। विन्देति शनिदेशालाभार्थस्य ग्रहणम् । यावद्वदं भुङ्क्ते । यावल्लभते तावदित्यर्थः । यावज्जीवमधीते ॥ चर्मोदरात्पूरेः ॥ ५॥ ४ । ५६ ॥ व्याप्यात्परात्तुल्यकर्तृका
खाता सम्बन्धे णम् वा ॥ चर्मपूरपास्ते । उदरपूर शेते ॥ वृष्टिमानहलुक चास्य वा॥५।४।५७॥ व्याप्यात् पूरयतेर्धातोः सम्बन्थे णम् वा समुदायेन गम्ये । गोष्पदनं वृष्टो मेघः। गोष्पदपूरम् । अस्येति ग्रहणादुपपदस्य न । मूषकबिलपूरम् ॥ चेलार्थात् क्रोपेः ॥५।४।५८ ॥ व्याप्यात् परात्तुल्यककार्थादू दृष्टिमाने गम्ये धातोः सम्ब-धे णम् वा । चेलकोपम् । वस्त्रकोपं वृष्टो मेघः ॥ गात्रपुरुषात्स्नः ॥ ५॥ ४॥ ५९॥ व्याप्यात्परात्तुल्यकर्तृकार्या दन्तर्भूतम्पर्थावृष्टिमाने गम्ये घाताः सम्बन्धे णम् वा । गात्रस्नायं दृष्टो मेघः । पुरुषस्नायं दृष्टः । इदं केचिदेवेच्छन्ति ॥ शुष्कचूर्णरुक्षात पिषस्तस्यैव ॥५॥४॥६॥ व्याप्याण्णम्बा धातोः सम्बन्धे । शुष्कपेषं विनष्टि । शुष्कं पिनष्टीत्यर्थः । एवं चूर्णपेषम् । रूक्षपेषम । अत्र प्रकरणे पक्षे न क्त्वा । प्रयोगानुप्रयोगक्रिययोरैक्यातुल्यककत्वप्राक्कालत्वाभावात् । सामान्यविशेषभावविवक्षपा च धातुसम्बन्धः ॥ यदाहुः-सामान्यपुरवयवपुषिः कर्म भवतीति । कश्चितु सामान्यविशेषभावविवक्षया क्रियाभेदात् तुल्यककत्व प्राक्कालत्वसत्त्वात् क्तवापि भवतीति मन्यते॥कृग्ग्रहोऽकृतजीवात।। ५।४।६१ ॥ व्याप्याद् यथासंख्यं तस्यैव धातोः सम्बन्धे. णम् वा । अकृतकारं करोति । जीवग्राहं गृहाति ॥
निमूलात्कषः॥५।४। ६२ ।। व्याप्यानस्यैव सम्बन्धे णम्बा । निमूलकार्ष कषति । निमूलस्य कार्य कषति ॥ हन. Wश्च समूलात् ।। ५।४ । ६३ ॥ व्याप्यात् कषेस्तस्यैव सम्बन्धे णम्वा ।। समूलघातं हन्ति । समूलका कति ।
UCHIKSHASHॐॐॐ