________________
KASAMAKAKIRCRACKI
यूनः । मघवा । मघोनः। नकारान्तनिर्देशाद् गोष्ठधेन । युवतीः। मघवतः। पश्य । अर्थवद्ग्रहणादिह न भवति । तत्त्वहवना । अर्वा । अर्वाणौ । केचित्तु अर्वा अर्वन्तावित्यादि ॥ पथिन्मथिन्नुभुक्षा सौ ॥ १।४।७६ ॥ एषां नान्तानामन्तस्य सौ परे आः स्यात् ॥ एः॥१।४ । ७७॥ पथ्यादीनां नान्तानामिकारस्य घुटि परे आः स्यात् ।। थो न्यू ॥ १।४।७८ ॥ पथिमथोर्नान्तयोस्थस्य घुटि परे न्यू स्यात् । पन्थाः।हे पन्थाः । नात्र सिलुक् वर्णविधौ स्थानिवद्भावनिषेधात् । पन्थानौ । नकारान्तनिर्देशानेह । पन्थानमिच्छति पथी। पथ्यौ ॥ इन्डीस्वरे लुक् ॥१। ४। ७९ ॥ पथ्यादीनां स्यामघुट्स्वरादौ च स्यादौ परे इन लुक् । पथः । पथा । अभेदनिर्देशः सर्वांदेशार्थः । मन्थाः। मन्थानौ । मथः। मथा । ऋभुक्षाः । ऋभुक्षाणौ । ऋभुक्षः । इतिष्णेति जस्शसोर्लपि पञ्च २। पञ्चभिः ॥ सङ्ख्यानां र्णाम् ॥१॥४॥३३॥ आमो नाम् । पञ्चानाम् । पञ्चम् । एवं सप्तादयः । मियपश्चादयो राजवत् । प्रियपच्वः॥ वाष्टन आः स्यादौ॥१।४। ५२ ॥ तदतत्सम्बन्धिनि ॥ अष्ट और्जसूशसो ॥१।४ । ५३॥ खसम्बन्धिनोः अष्ट इति कृतात्वस्याष्टनो निर्देशः॥ अष्टौ २ । अष्ट २ । अष्टाभिः । अष्टमिः । अष्टभ्यः। अष्टाभ्यः २ । अष्टानाम् । अष्टसु । अष्टासु । । परमाष्टौ । परमाष्ट । प्रियाष्टाः । पियाष्टा । पियाष्टा । पियाष्टानौ । इत्यादि । केचित्तु जम्शसोय॑ञ्जनादौ चात्वमिच्छन्ति ॥ अपः॥१।४।८८ ॥ खरस्य शेषे घुटि दीर्घः स्यात् । स्वाप । खापौ । हे स्वप् ॥ अपोऽभे ॥२।१।४॥ स्यादौ । स्वद्भ्याम् । तुण्डिभमाचष्टे तुण्ढिप् । तुण्डिभौ । एवं । गए । गर्दभौ । गम्भ्याम् ॥ अयमियं पुस्त्रियोः सौ ॥२।१।३८ ॥ त्यदामिदमः स्वसम्बन्धिनि । अयम् । परमायम् । साकोऽप्येवम् । त्यदामिति किम् । अतीदम् ना स्त्री वा ॥दो मः स्यादौ ॥२।१।३९॥ त्यदामिदमः । इमौ २। इमे । इमम् । इमकम् । त्यदामित्येव । मियेदमौ ॥ इदमः ॥२।१।३४॥ त्यदादेरिदमो द्वितीयाटौसि परे अन्यादेशे एनत् स्यादवृत्त्यन्ते । एनम् । एनौ । एनान् । एनेन । एनयोः २॥ अव्यञ्जने ॥२।१।३५॥ त्यदादे
NG