________________
हेमप्रभा.
व्यञ्जना
न्ताः पुल्लिङ्गाः
कीर्तिः। सर्वाणि शास्त्राणि ज्ञातवन्तावेतो अथो एनयोस्तिष्ठतो न्यः पूजाहः । अवृत्त्यन्त इति किम्, अथो परमैतं पश्य । अन्तग्रहणं किम् । एनच्छूितकः । अत्रार्थात् प्रकरणाद्वापेक्ष्ये निर्माते समासोऽन्वादेशश्च । द्वितीयाटौसीति किम् । एते मेधाविनो विनीता अथो एते शास्त्रस्य पात्रम् । एतस्मै सूत्रं देहि अयो एतस्मै अनुयोगमपि देहि । अभ्युदयनिःश्रेयसपदमेतच्छासनमयो एतस्मै नमो भगवते । अन्वादेश इत्येव । जिनदत्तमध्यापय एतं च गुरुदत्तम् । “ईषदर्थे क्रियायोगे| मर्यादाभिविधौ च यः । एतमा डिन्तं विद्यात् ॥ गडदबादेश्चतुर्थान्तस्यैकस्वरस्यादेश्चतुर्थः स्ध्वोश्च प्रत्यये ।। २।१।७७॥धात्ववयवस्य पदान्ते । बोधतीति भुद्, भुत् । बुधौ । बुधः । मुभ्याम् । राजा । राजानौ ॥ नामव्ये ॥२।१।९२ ॥ नाम्नो नस्य लुक् पदान्ते । हे राजन् । अस्मादेव ज्ञापकात् स्यादिलुकि स्थानिवद्भावेन विभक्यन्तत्वादधातुविभक्तीत्यादिना नामसंज्ञाया न निषेधः । तेन राजपुरुष इति सिद्धम् । राज्ञः । राशा । राजभ्याम् । राशि । राननि । यज्वा ॥ न वमन्तसंयोगात् ॥२।१।१११॥ परस्यानोऽकारस्य लुक् । यज्वनः। आत्मा । आत्मनः । प्रतिदिवा ॥ भ्वादेर्नामिनो दीर्घोऊlञ्जने ॥२।१।६३ ॥ असद्विधौ स्वरादेशस्य लोपस्य स्थानिबद्भावप्रतिषेधात् । प्रतिदीन्नः । भ्वादेरिति किम् । चतुर्भिः। र्वोदिसम्बन्धिविशेषणं किम्, दिग्नः । दिव्ना । नामिनो भ्वादिसम्बन्धिविशेषणं किम् । दधिव्रज्या । प्रत्यासत्या तस्यैवेति विशेषणाद् ग्रामणिव्रज्या ॥ इन्हनपूषार्यम्णः शिस्योः ॥ १।४। ८७ ॥ इनन्तस्य हनादीनां च खरस्य शौ शेषे सावेव च परे दीर्घः । दण्डी । दण्डिनौ । तपस्वी । वाग्मी । वृत्रहा । वृत्रहणौ । हे वृत्रहन् ॥ हनो हो नः ॥२।१।११२ ॥ हनो घि ॥२।३।९४ ॥ हन्तेनों पि निमित्तकार्यिणोरन्तरे सति णो न स्यात् । नन्नः । वृत्रहभ्याम् । पहिरपरिभाषया इस्वस्य तः पित्कृति इति न स्यात् । दृत्रनि । वृत्रहणि । पूषा । पूषणौ । अर्यमा । अर्यमणौ ॥ श्वनयुवन्मघोनो जीस्याचघुस्वरे व उः ॥२।१।१०३ ॥ सस्वर वा वानौ । शुनः। युवा ।
यज्वा ॥ न वमन्तसंयोगविद्यञ्जने ॥ २
दसम्बन्धिविशेषणं