________________
*
*
*
*
*
*
*
*
*
*
*
*
*
*
*
*
*
वैदथिनः। कैशिनः । पाणिनः । गाणिनः ॥ अवर्मणो मनोऽपत्ये ॥७॥४१५९॥ अण्यन्त्यस्वरादेलक। सौपामः। | अवर्मण इति किम् । चाक्रवर्मणः ॥ हितनाम्नो वा ॥७।४।६०॥ अपत्यार्थे ऽण्यन्त्यस्वरादेल । हैतनामः । हैत- || | नामनः । षादिहनधृतराज्ञोऽणि ॥२।१।११०॥ अतो लुक् । औक्ष्णः । श्रोणनः। बार्बघ्नः। धार्तरामः । लोम्नो-| ऽपत्येषु ॥६।१।२३ ॥ अः । उडुलोमाः । बहुवचननिर्देशात् एकस्मिअपत्ये योश्च बाहादित्वादिवेव । औडुलोमिः । औडुलोमी॥ अजादिभ्यो धेनोः॥६।१।३४ ॥ अपत्ये इञ् । आजधेनविः । वाष्कधेनवः । अजादयः प्रयोगतोऽनुसतव्याः॥ब्राह्मणाबा ॥६॥३५॥ घेनारपत्य इञ् । ब्राह्मणधेनविः । ब्राह्मणधेनवः ।। भूयःसंभूयोऽम्भोमितौजसः स्लुरुच ॥६।१।३६ ॥ अपत्ये इञ् । भौयिः। सांभूयः। आम्भिः। आमितौजिः। भूयसोनेच्छन्त्यन्ये । अकतसोऽपी
छन्त्येके ॥ शालङ्कयौदिषाडिवावलि ॥६।१ । ३७ ॥ इबन्ता निपात्यते । शालङ्किः । औदिः । पाडिः । वाइबलिः । व्यासवरुटसुधातृनिषादविम्बचण्डालादन्त्यस्य चाक् ।।६।१।३८ ॥ अपत्ये इञ तयोगे पलाम । वैयासकिः । वारुटकिः । सौधातकिः । नैपादकिः । वृद्धेतु परत्वाविदादिलक्षणोऽञ् । नैषादः । बैम्बकिः। चाण्डालकिः। कर्मारव्याघ्रानिशर्मभ्योऽपीच्छन्त्यन्ये ॥ पुनर्भूपुत्रदुहितननान्दुरनन्तरेऽम् ॥६।१।३९॥ पौनर्भवः। पौत्रः । दौहित्रः । नानान्द्रः। अनन्तर इति किम् । वृद्धेऽञ्न भवति। अबो बित्करणमुत्तरार्थम् । इह तु आव अणि वा नास्ति विशेषः। परस्त्रियाः परशुश्वासावर्षे ॥६।१।४० ॥अनन्तरेऽञ्। पारभवः। असावर्ण्य इति किम् । पारसैणेयः ॥ विदादेवद्धे ॥६।१।४१॥ अञ् । बैदः ॥ और्वः। बैदौ । वृद्ध इति किम् । वैदिः। यषोऽश्यापर्णान्तगोपवनादेः ॥६।१ । १२६ ॥बहुगोत्रार्थस्य यः प्रत्ययस्तस्याखियां लुप् । गर्गाः। विदाः। अश्यापर्णेत्यादि किम् । गौपवनाः॥ गर्गादेर्यञ् ॥ ६॥ १ ॥ ४२ ॥ वृद्धे । गार्यः । वात्स्यः । गर्गाः । वत्साः । वृद्ध इत्येव । गार्गिः । गोत्र इत्येव । गर्गो | नाम कश्चित् तस्यापत्यं वृद्धं गार्गिः। बयाघ्रपथः । आवव्यः । कास्पः । पोतिभाष्यः । फौण्डिन्यः ।। जातिब णितद्धि
*
*
*
*
हननानुरनन्तरेऽनार्थम् । इह तु आणि आपारवणयः ॥ विदाः । ३ ॥ पुनर्मपुत्रविता अत्रो जित्करणा असावर्ण्य इति किल्यापर्णान्तगोपवनावे ।
। ४० ॥अनन्तरेऽति किम् । वैदिः। यत्रा कम् । गोपन
*
*
*
*
*
*
*
*
*