________________
हेमप्रभा॥६५॥
द्भवति । आधात् इत्यस्यापवादः । गार्ग्यस्यापत्यं युवा गार्ग्यायणः । एवं दाक्षायणादिः । यूनीति किम् । गार्ग्यः । आयादित्येव । औपगवः । अत इब् ॥ ६ ॥ १।३१ ॥ उसन्तादपत्ये । अणोऽपवादः । दाक्षिः । अत इति किम् । शौभंयः । कैलालपः। केचित्वाभ्यामणमपि नेच्छन्ति । ननु कथं प्रदीयतां दाशरथाय मैथिलीति । तस्येदमिति विवक्षायां भविष्यति ॥ वहीनरस्यैत् ।। ७ । ४ । ४ । णिति तद्धिते स्वरेष्वादेः स्वरस्य । बैहीनरिः ॥ य्वः पदान्तात्मा मैदीत् ॥ ७ ॥ ४ ॥ ५ ।। ति तद्धिते वर्णोवर्णयोस्तत्माप्तौ दृद्धिप्रसंगे तयोरेव स्थाने यो खौ पदान्तौ ताभ्यां प्राग् यथासंख्यमै दौतौ स्याताम् । वैयसनम् । सौवश्विः । परत्वान्नित्यत्वाच्च वृद्धेः प्रागेव सर्वत्रानेनै दौतौ। व इति किम् । सौपर्णेयः । पदान्तादिति किम् । यत इमे याताः । तत्प्राप्तावित्येव । दाध्यश्विः । वृद्ध्यपवाद दौदागमः । तेन पुंवद्भावप्रतिषेधो न । वैयाकरणभार्य्यः ॥ द्वारादेः ।। ७ । ४ । ६ ।। यवयोस्समीपस्य स्वरेष्वादेस्स्वरस्य वृद्धिमाप्तौ ताभ्यामेव प्रादौती ठिणति तद्धिते । दौवारिकः । श्वादेरितीति प्रतिषेधाद् द्वारादिपूर्वाणामपि । दौवारपालिः ॥ न अस्वङ्गादेः ॥ ७ । ४ । ९॥ ठिति तद्धिते वः प्रागैदौतौ । व्यावक्रोशी । स्वाङ्गिः । व्याङ्गिः ॥ इवादेरिति ॥ ७ । ४ । १० ॥ णिति तद्धिते वः प्रागौर्न । श्वाभखिः । इतीति किम् । शौवहानम् ॥ इञः ॥ ७ । ४ । ११ ॥ श्वादेवः प्रागौर्न णिति तद्धिते । श्वाभस्त्रम् ।। बाह्रादिभ्यो गोत्रे ॥। ६ । १ । ३२ ।। अपत्य इब् । स्वापत्यसंतानस्य स्वव्यपदेश कारणमृषिरनृषिर्वा यः प्रथमस्तदपत्यं गोत्रम् । वाहविः । औपवाकविः । नैवाकविः । इतःप्रभृति गोत्र इत्यधिकारात् गोत्रे सम्भवति ततोऽन्यत्र प्रतिषेधः । शीर्षः स्वरे तद्धिते ॥ ३ । २ । १०३ ॥ शिरसः । हास्तिशीर्षिः । स्थौलशीर्षिः । वर्मणोऽचक्रात् । ६ । १ । ३३ ॥ अपत्ये इम् । ऐन्द्रवर्मिः । अचक्रादिति किम् । चाक्रवर्मणः । अनो लोपे प्राप्ते ॥ अणि ॥ ७ । ४ । ५२ ॥ अनन्तस्यान्त्यस्वरादेर्लुग् न । इति निषेधः ॥ संयोगादिनः ॥ ७ । ४ । ५३ ॥ संयोगात्परो य इन् तदन्तस्यान्त्यस्वरादेरणि लुग् न । शांखिनः । गाथिविधिकेशिपणिगणिनः ॥ ७ । ४ । ६४ ॥ अन्यन्त्यस्वरादेर्लुग्न । गाथिनः ।
तद्धित प्रकरणम्
॥ ६५ ॥