________________
******
*******
गोरनपत्ये यस्वरादे बद्विः ॥ ६॥१॥२४॥ पारिजतीयेऽर्थे भूतस्य मस्ययस्य । विरवः। पत्रकपालमपत्य इति किम् । द्वैमातुरः । अदिरिति किम् । पाञ्चकपालम् ॥ प्राग्वतः स्त्रीपुंसाद् नब्लम् ॥६।१।२५ ॥ येऽस्तिप्वनिदम्यणपवादे च । बैणम् । पाँस्नम् । माग्वत इति किम् ? स्त्रीवत् ॥ त्वे वा ॥६।१।२६ ॥ सीपुंसाभ्यां नन्भयो । बैणम् । खीखम् । स्त्रीता । पौनम् । पुंस्त्वम् । पुंस्ता । गोः खरे यः॥६।१।२७ ॥ गव्यम् । गम्यः।खर इति किम् । गोमयम् ॥ उसोऽपत्ये ॥६।१।२८॥ यथाभिहितमणादयः॥ अस्वयम्भुषोऽन् ।।७।४।७०॥ | उवर्णान्तस्यापदस्य तद्धिते । औपगवः। अपत्य इत्यत्र लिङ्गसंख्यादिन विवक्षितर। औपगयौ । औपगवी । तस्येदम् , इत्ये-- | वाणादिसिद्धौ अपत्यविवक्षायां तदपवादबाधनार्थ वचनम् । भानोरपत्यं मानवः । कम्बल उपगोः अपत्यं चैत्रस्येत्यत्र तु
असामर्थ्यान ॥ आद्यात् ॥६।१।२९॥ अपत्ये यस्तद्धितः स परयमकृतेरेव । पौत्राथपत्यं सर्वपूर्वजानामा परमभकृतेः पारंपर्येण संबन्धादपत्यं भवतीति अनन्तरवृद्धयुवभ्योऽपि प्रत्ययः प्रामोतीति नियमार्य आरम्भः । उपगोरपत्यमनन्तरं वृद्धं या औपगवः । तस्यापि औपगविः । औपगवेरपि औपगवः॥ पौत्रादिवृद्धम् ॥६।१।२॥ परमप्रकृतेरपत्यम् । गार्ग्यः । पौत्रादीति किम् । गार्गिः॥ वंश्यज्यायोभ्रात्रोर्जीवति प्रपौत्राचस्त्री युवा ।।६।१।३॥ बंश्यः विवादि रात्मनः कारणम् । ज्यायान् भ्राता वयोधिक एफपितृक एकमातृको रा । गाायणः । बंश्यज्यायोभ्रायोरिति फिम् । अम्यस्मिन् जीवति गार्ग्यः । अनीति किम् । गार्गी ॥ सपिण्डे वयःस्थानाधिके जीवदा ॥ ६।१।४॥ जीवति प्रपौत्रायत्री युवा । वयो यौवनादि। स्थानं पिता पुत्र इत्यादि। पितृव्ये विवामहस्य भ्रातरि वा वयोधिके जीवति जीवदार्यस्यापत्यं गार्ग्यः गाायणोपा। अन्यत्र गार्यः।। युववृद्धं कुत्सार्चे बा॥६।१।५॥ यथासंख्यं युवा । गार्ग्यः गा
ायणो वा जाल्मः । अन्यत्र गाायण एव । वृद्धमर्चितं गाायणः गार्योवा । अन्यत्र गार्ग्य एव । अत्रीत्येव । स्त्री गागी ॥ वृद्धायूनि ॥६।१३०॥ यून्यपत्ये विवक्षिते याप्रत्ययः स आयात् वृद्धात् परमप्रकृतेर्यो वृद्धमत्ययस्तदन्ता
**