________________
हेमप्रभा
॥ ६४ ॥
॥ अथ तद्धिताः ॥
ततोऽणादिः । ६ । १ । १ । वक्ष्यमाणाः । औपगवः ॥ वाऽऽयात् ।। ३ । १ । ११ ।। पदद्वयमधि`धिकृतं स्यात् । तेन पक्षे वाक्यं समासश्च । सूत्रादौ च निर्दिशत्प्रत्ययः ॥ प्राग्जितादण् ॥। ६ । १ । १३ ।। पादत्रयं यावत् येऽथस्तेषु वा । औपगवः । माञ्जिष्टम् ॥ दृद्धिः स्वरेष्वादेर्ष्णिति तडिते ।। ७ । ४ । १ ।। प्रकृतेः । दाक्षिः । भार्गवः ॥ धनादेः पत्युः । ६ । १ । १४ ॥ प्राग्जितीयेऽर्थे ऽण् ॥ अवर्णवर्णस्य ॥ ७ । ४ । ६८ ।। अपदस्य तद्धिते लुक् । धानपतः । आश्वपतः ॥ अनिदम्यणपवादे च दित्यदित्यादित्ययमपत्युत्तरपदायः ॥ ६ । १ । १५ ॥ प्राग्जितीयेर्थेऽपत्याद्यर्थे । दैत्यः । आदित्यः । आदित्य्यः । याम्यः । प्राजापत्यः । अणपवादे च, 'आदित्यः । अत्र परत्वात् इन् स्यात् । व्योहि माग्जितीयमणं बाधित्वा सावकाश इत्यणपवादग्रहणम् । अणग्रहणं किम् । वास्तोष्पत्य भार्यः । असत्यण्ग्रहणे स्वापवादविषये ऽप्यस्य समावेशे वास्तोष्पत्याभाय इति स्यात् । अनिदमीति किम् | आदितीयम् । बहिषष्टीकण् च ।। ६ । १ । १६ ॥ यः प्राग्जितीयेऽर्थे ॥ प्रायो ऽव्ययस्य ॥ ७ । ४ । ६५ ॥ • तद्धितेऽपदस्यान्त्यस्वरारादेर्लुक् । वाहीकः । वाह्यः ॥ कल्यग्नेरेयण् ॥। ६ । १ । १७ ॥ प्राग्जितीयेऽर्थेऽनिदम्यणपषादे च। कालेयम् । आग्नेयम् । अणपवादे च कालेयम् । आग्नेयम्, अत्र' रूप्यमयटी स्याताम् ॥ पृथिव्या ञाञ् ॥ ६ ॥१ ।। १८ ।। पार्थिवः । पार्थिया । पार्थिवी । अणपवादे च पार्थिवः । अत्रेणू स्यात् । उत्सादेरय् ॥। ६ । १ । १९ ॥ औस्सम् । औदपानम् । अणपवादे च उत्सस्यापत्यम् औत्सः इत्यादी इमेयणकम् च स्युः ॥ बष्कया दसमासे ॥ ६ | १ | २० || अब् । वाष्कयः । असमास इति किम् । सौबष्कयिः अत्र ॥ देवाय च ।। ६ । १ । २१ ॥ अब् । 'दैव्यम् । देवम् ॥ अः स्थानः ।। ६ । १ । २२ ।। अश्वत्थामः । इत्यपत्यादिमांग्जितीयार्थसाधारणाः प्रत्ययाः ॥ द्वि
तडित प्रकरणम्.
॥ ६४ ॥