________________
हेमप्रभा.
*
तद्धित प्रकरणम्
*
॥६६॥
*
*
*
*
*
*
*
*
**
*
तबस्वरे।३।२।५९ ॥ अन्या परतः स्त्री विषयभूते पुंवदना ।इति 'बदभावस्तु नौण्डिन्यागस्त्येति निदशेन तस्यानिस्यत्वाद । विषयसप्तम्याश्रयणेन पटव्या भाषः पाटवम् ॥ कौण्डिन्यागस्त्ययोः कुण्डिनागस्ती च ॥ ६।१ । १२७ ॥ बहुगोत्रार्थयोर्योऽणश्वास्त्रियां लुप् । कुण्डिनाः । भगस्तयः । प्रत्यपळपं कृत्वादेशकरणमागस्तीयाः इत्येवमर्थम् । अस्त्रियामित्येव । कौण्डिन्यः । आगस्त्यः खियः। मधुषभ्रोणिकौशिके ॥ ६ ॥१॥४३॥ द्धे यम् । माघव्यो ब्राह्मणः । बाभ्रव्यः कौशिकः । अन्यत्र माधवः । बाभ्रवः। वभ्रोः कौक्षिके नियमार्थ वचनम् । पर्गादिपावस्तु लोहितादिकार्यार्थः । कपियोधादादिरसे ॥६।१।४४ ॥बद्धे पञ् । काप्यः आशिरसः। एवं बोध्या। अन्यः कापेयः । बौधिः । कपिशवस्य गर्गादिपाठेपि नियमार्थमिहोपादानम् । लोहितादिकार्यायों गणपाठः॥ बतण्डात् ॥ ६॥ १ ॥४५॥ भाङ्गिरसे वृद्धे यमेव । वातण्ड्यः आङ्गिरसः । अन्यत्र वातण्डयः । पातण्डः शिवायणबापनार्य वचनम् । त्रियां लुप् ॥६।१।४६ ॥ बतण्डादागिरसे यना। बतण्डी । अन्यत्र शिवादिपाठार वातण्डी । लोहितादिपाठाद् वातण्ण्यायनी॥ कुजादेायन्यः॥६॥१७॥द्धे कौञ्जायन्यः मानापन्यः । बुद्ध इत्येव । कौञ्जिः॥ स्त्रीबहुष्वायनम् ॥६।१।४८॥ कुञ्जादेर्बहुविशिष्टे उद्धे स्त्रियां वाऽबहुतेऽपि आपनन् । कोजायनी । प्राप्नायनी । कौञ्जायनाः । ब्राध्नायनाः॥ अश्वादेः॥६।१।४९॥ वृद्ध आयनन् । भाश्वायनः । शाज्ञायनः । गोत्र इत्येव । अश्वो नाम कश्चित् तस्यापत्यं वृद्धमाश्विः ॥ शपभरद्वाजादानंये ॥६।१।५० ॥ बद्धे आयनम् । शापायनः । भारद्वाजायनः । अन्पत्र शापिः । भारद्वाजः । भर्गागलें।६।१। ५१ ॥रद्धे आयनण । भायणगतः। भन्यो मार्गिः॥ आत्रेयाद्भारद्वाजे ॥६॥१॥५२॥ यून्यायनण् । आत्रेयायणो भारद्वाजः । आधेयोज्यः । बिदार्षादणियोः ॥६।१।१४०॥ विदार्षश्च योऽपत्यमत्ययस्तदन्तात्परस्प यून्यण इलच लुप् । इतीको लुप् । तेकायनिः पिता । तैकायनिः पुत्रः । वासिष्ठः पिता व वासिष्ठः पुत्रः बहादिभ्य आयन ॥६११॥ ५३॥
*
*
**
*
*
**
*
*
*
***
*
*
*
॥६६॥
****