________________
.
.
*********
.
.
.
हा इत्येव । जैवन्तिः ॥ द्रोणवादः । शैवः । प्रौष्ठः॥ ऋषिषष्ण्यन्धका क्रियाशब्दत्वात् । बार
.
.
नाबद्धे । नारायनः । चारायणः।आमुल्यायणः ॥ दण्डिहस्तिनोरायने ।।७।४।४५॥ अन्त्यस्परादेखेगन ॥दा
डिनायनः ॥ हस्तिनापनः। बुद्ध इत्येव । नाडिना यत्रियः ॥६॥१॥ ५४॥ वृद्धे यन्यायनम् । गाायणः। दावायणः॥हरितादेरवः ॥६।१।५५॥ विदाधन्तर्गणो हरितादिः॥ वृद्धे योऽत् तदन्तायून्यायन । हारितायनः । कैन्दासायनः क्रोष्टुशलकोलुच॥६॥१॥५६॥ वृद्धे आयनण। क्रौष्टायनः शालकायनः।।दर्भकृष्णानिशर्मरणशरच्छुनकादाग्रायणब्राह्मणवार्षगण्यवाशिष्ठभार्गववात्स्ये॥६।१।५७॥द्धे यथासंख्यमापनण। दार्मायण आरायणः । काष्णायनो ब्राह्मणः । आमिशर्मायणों वार्षगण्यः । राणायनो वाशिष्ठः । शारदतायनो भार्गवः। शौनकायतो वात्स्यः। अन्यत्र दार्भिरित्यादि । जीवन्तपर्वताबा ॥ ६।१।५८॥ वृद्धे आयनम् । जैवन्तायनः। जैवन्तिः। पार्वसायनः । पार्वतिः । वृद्ध इत्येव । जैवन्तिः॥ द्रोणाद्वा॥६।१ । ५९॥ अपत्यमाने आयनण् । द्रौणायनः । द्रौणिः॥ शिवादेरण।। ६।१।६०॥ अपत्ये । इमादेरपवादः । शैवः । पौष्ठः॥ ऋषिवृष्ण्यन्धककुरुभ्यः॥६।१।६१॥ अपत्येऽण् । वाशिष्ठः। वैश्वामित्रः । गौतमः । वासुदेवः । श्वाफरकः । नाकुलः । दौर्योपानिस्तु क्रियाशम्दत्वात् । बाहादिखादयोधिष्ठिरिः आर्जुनिः॥ कन्यात्रिवेण्याः कनीनत्रिवणं च ॥६।१। ६२॥ अपत्येण । कानीनः। वेवणः॥ शवाभ्याम्भारद्वाजे ॥६।१।६३ ॥ अपत्येऽण् । शोङ्गो भारद्वाजः । लिङ्गविशिष्टपरिभाषया सिद्धे एयवापनार्थदिवचनेन खीलिङ्गः शुलाशब्द उपादीयते ॥विकणेच्छगलाद्वात्स्याये॥६।१।६।। अपत्येऽण् । बैकर्णः। गल। ण विश्रवसो विशुलुक च वा ॥६॥१६५॥ अपत्येऽण् । वैश्रवणः। रावणः। आदेशाथै वचनम् । पाचरत्र । संख्यासंभद्रान्मातुर्मातुर् च ॥६।१।६६ ॥ अपऽत्येण । द्वैमातुरः। सामातुरः। भाद्रमातुरः।। संबन्धिना सम्बन्धे ।।७।४ । १२१ ।। संबन्धिशब्दानां यत्कार्यमुक्तं तत्संबन्ध एव । इतिषचनाद्धान्यमातुर्न । तेन यात्र। शुभ्राविपागदैमानेयः॥ अदोनदीमानुषीनामः ।।६।१।६७ ॥ अपत्येऽन् । यामुनः प्रणेतः । देवदनः। अदीरिति
.
.
-
-