________________
हेमप्रभा.
तद्धित गाप्रकरणम्
***
॥६७॥
*
*
*
*
*
*
*
किम् । चान्द्रभामेयः ॥ पीलासाल्वामण्डूकादा ॥६।१।६८॥ अपत्येऽण् । पैलः । पैलेयः । सारखः। साल्वेयः। माण्डूकः । माइतिः ।। दितेश्चैयण वा ॥६।१।६९॥ मण्डूकादपत्येऽग् । दैतेयः । दैत्यः । माण्डकेयः। मातिः ।। ज्यापत्यूकः॥ ६।१।७०॥ अपत्ये एयण् । सौपर्णयः॥ एयेऽनायी।३।२। ५२ ॥ तद्धिते परकःखी पुंवत् । आमेयः। जातिय णितद्धितयस्वरे इति सिद्धे नियमार्थमिदम्। तेन यौवतेय इत्यादौ न पुंवत्।। वैनतेयः। यौवतेयः। अकबूपाण्ड्वोरुवर्णस्यैये ७ । ४ । ६९॥ तद्धिते लुक्। कामण्डलेयः । कपाण्ड्वोस्तु । कावेयः। पाण्डवेयः॥ द्विस्वरादनयाः॥ ६।१।७१ ॥ ज्यापत्यूङन्तादपत्ये एयण । दात्तेयः । अनया इति किम् । सैमः ॥ इतोऽनित्रः॥६।१।७२॥ | द्विस्वरादपत्ये एपण । नाभेयः । नैधेयः । अनिब इति किम् । दाक्षायणः। द्विस्वरादित्येव । मारीचः ॥ शुत्रादिभ्यः॥ ६।१।७३ ॥ अपत्येऽण्। शौभ्रेयः । वैष्टपुरेयः। गाङ्गेयः॥प्रादाहणस्यैय।।७।४।२१॥ठिणति तद्धितेस्वरेष्वादेवद्धिः
अस्यतु वा मावाहणेयः। प्रवाहणेयः। उत्तरपदवृद्धेःप्रवाहणेयीभार्य इत्यत्र पुंवद्भावप्रतिषेधः प्रयोजनम् ॥ एपस्य ॥७॥ | ४॥२२॥ एयान्तांशात्मात्परस्य वाहनस्य णिति तद्धिते स्वरेष्वादेर्वृद्धिः मस्यतु वा । पावाहणयिः । भवाइरोपिः ॥ एये जित्याशिनः ॥७। ४ । ४७॥ अन्त्यस्वरादेलग्न । जैमाशिनेयः ॥ श्यामलक्षणाद्वाशिष्ठे ॥६।१।७४॥ अपत्ये एयण। श्यामेयो लाक्षणेयो वाशिष्ठः । अन्यत्र श्यामायनः लाक्षणिः । अबुद्धे तु श्यामिः। विकर्णकुषीतकात्काश्यपे।।६।१। | ७५|| अपत्ये एयण । बैकर्णेयः कौषीतकेयः काश्यपः । वैकणिः कौषीतकिरन्यः। भ्रुवो भ्रवच ॥६।१७६॥ अपत्ये एपण । भ्रौवेयः। कल्याण्यादेरिन् चान्तस्य॥६।१।७७॥अपत्ये एयण । काल्याणिनेयः॥ प्रगसिन्धोः॥७॥ ४॥२५॥हदाधन्तानां पूर्वपदस्योत्तरपदस्य च खरेष्वाद द्भिणिति तद्धिते । सौहार्दम् । सौभागिनेयः । सानुसैन्धवः । बहुलाधिकारात् सौहदं दोहदमित्यपि ॥ अनुशतिकादीनाम् ।।७।४।२७॥ ठिणति तद्धिते पूर्वोत्तरपदयोः खरेष्वादेः स्वरस्य वृद्धिः। पारणेयः॥ कुलटाया वा ॥६।१।७८ ॥ अपत्ये एयण इन्चान्तस्य । आदेशाचे वचनम्।
*
मारपरस्यशपः। उत्तरपद गाङ्गेय मादाहापणः। दिवसांत तोनित्रादिस्वरादायाः/
*
*
*
*
*
*
*
॥॥६७॥
*