________________
.....*******************
कौलटिनेयः। कौलटेयः॥चटकाण्णरः त्रियां तु लुप॥६।११७९॥ अपत्ये चाटकरः। लिंगविशिष्टपरिभाषया चटकाया अपि चाटकैरः । खियां तु चटका। अखियामित्येव सिद्धे प्रत्ययान्तरवाषनाथ गैरविधानम् ॥ क्षुद्राभ्य एरण वा ॥६।१।८०॥ अपत्ये । अङ्गहीना अनियतपुस्का वा खियः क्षुद्राः । काणेरः। काणेयः। दासेरः। दासेयः । नाटेरः । नाटेयः । बहुवचनं क्षुद्रार्यपरिग्रहार्थम् ॥ गोधाया दुष्टे णारश्च ॥ ६।१। ८१॥ अपत्ये एरण 1 गोधारः। गौधेरः। योऽहिना गोधायां जन्यते। गौधेयोऽन्यः । शुभ्रादित्वादेयण ॥ जण्टपण्टात् ॥ ६।१।८२॥ अपत्ये णारः। जाण्टारः । पाण्टारः । केचित्तु पाण्डार इत्याचपीच्छन्ति॥चतुष्पाभ्य एयञ्॥६।१। ८३॥ अपत्ये। कामण्डलेयः। सौरभेयः। गृष्टयादेः।६।१।८४॥ अपत्ये एयन् । गायः । हार्टेयः। मित्रयोरपत्यमिति विग्रहे ऋष्यणि माते. एयञ् ॥ केकयमित्रयुप्रलयस्य यादेरिय च ॥७॥४२॥ णिति तद्धिते स्वरेष्वादेः खरस्य वृद्धि। इतीयादेशे प्राप्ते। सारवैश्वाकमैत्रेयभ्रौणहत्यधैवत्यहिरण्मयम् ।। ७।४ । ३०॥ एते निपात्यन्ते । इति युलोपः। मैत्रेयः । यस्कादेर्गोत्रे ॥६।१।१२५ ॥ यः प्रत्ययस्तदन्तस्य बहुगोत्रार्थस्य यस्कादेर्यः प्रत्ययस्तस्यात्रियां लुप् । | यस्का लगाः । मित्रयवः । गोत्र इति किम् । यास्काश्छात्राः। वाडवेयो वृषे॥६।१।८५॥ एयणेयन् वा निपात्यते । वृषो यो गर्भे बीजं निषिञ्चति । वडवाया पो वाडवेयः। अपत्येऽणेव । वाडवः । एययणोरुभयोरपि व्यवस्थापनार्य निपातनम् । अन्ययाऽन्यतरोऽपत्ये प्रसज्येत ॥ रेवत्यादेरिकण ॥६।१।८६॥ अपत्ये । रैवतिकः। आश्वपालिकः॥ वृद्धस्त्रियाः क्षेपे णश्च ॥६।१।८७॥ अपत्ये इकण् । पितुरसविज्ञाने मात्रा व्यपदेशोऽपत्यस्य क्षेपः ॥ तद्धितयस्वरेऽनाति॥२।४।९२ ॥ व्यञ्जनादपत्ययस्य तीद्धते लुक् । गार्गो गार्गिको वाजाल्मः। वृद्धति किम् । कारिकयो जाल्मः । खिया इति किम् । औपगविल्मः । क्षेप इति किम् । गागेयो माणवकः । मातुः संविज्ञानार्थमिदमुच्यते॥ | भ्रातुधः ॥ ६।१।८८ ॥ अपत्ये । भ्रातृव्यः । शत्रुरपि उपचाराद्भातृव्यः ॥ ईयः वसुध ॥ ६।१।८९॥