________________
हेममभा118211
भ्रातुरपत्ये । भ्रात्रीयः । स्वस्त्रीयः ॥ मातृपित्रादेर्डेयणीयणौ ॥। ६ । १ । ९० ।। स्वसुरपत्ये । वचनभेदान यथासंख्यम् । मातृष्वसेयः । मातृष्वस्रीयः । पैतृष्वसेयः । पैतृष्वस्रीयः ॥ श्वशुरायः ।। ६ । १ । ९१ ॥ अपत्ये । श्वशुर्यः। सम्बन्धिनां सम्बन्धे । स्वशुरो नाम कश्चित् तस्यापत्यं श्वाशुरिः ॥ जातौ राज्ञः ।। ६ । १ । ९२ ।। अपत्ये यः ।। अनोऽये ये ॥ ७ । ४ । ५१ ॥ अन्त्यस्वरादेर्लुग् न । राजन्यः क्षत्रियजातिश्चेत् । राजनोऽन्यः । अग्र इति किम् । राज्यम् ॥ क्षत्रादियः ॥ ६ ॥ १।९३ ॥ अपत्ये जातौ । क्षत्रियो जातिश्चेत् । क्षान्त्रिरन्यः । मनोर्याणी पञ्चान्तः ।। ६।११९४ ॥ 'अपत्ये जातो । मनुष्याः । मानुषाः । मानुषी । जातावित्येव । मानवाः ॥ माणवः कुत्सायाम् ।। ६ । १ । ९५ ।। मनुशब्दादौत्सर्गिकेऽण्प्रत्यये णत्वं निपात्यते । मनोरपत्यं कुत्सितं मूढं माणवः ॥ कुलावीनः ॥ ६ ॥ १ ॥ ९६ ॥ अपत्ये । कुलीनः । उत्तरसूत्रे समासे प्रतिषेधादिह कुलान्तः केवल गृह्यते । बहुकुलीनः ॥ यैयकनावसमासे वा ॥ ६ । १ । ९७ ॥ कुलान्तात् कुलाच्चापत्ये । कुल्यः । कौलेयकः । कुलीनः । बहुकुल्यः । बाडुकुलेयकः । बहुकुलीनः । असमास इति किम् । आचकुलीनः || दुष्कुलादेयण् वा ।। ६ । १ । ९८ ॥ अपत्ये । दौष्कुलेयः । दुष्कुलीनः ॥ महाकुलादान | ६ । १ । ९९ ।। अपत्ये । माहाकुलः । माहाकुलीनः । महाकुलीनः ॥ कुर्यादयः ॥ ६ ॥ १ । १०० ॥ अपत्ये । कौरव्यः । शाङ्कव्यः । अक्षत्रियवचनस्येह कुरोर्ग्रहणम् । क्षत्रियवचनात्तु वक्ष्यमाणो द्विसंज्ञको व्यः ॥ सम्राजः क्षत्रिये ॥६।१।१०१ ॥ अपत्ये व्यः । साम्राज्यः क्षत्रियश्चेत् । अन्यत्र साम्राजः । अन्ये साम्राजिरित्याहुः । तत्र सम्राट् वाहादिषु द्रष्टव्यः। सेनान्तकारुलक्ष्मणादिश् च ।। ६ । १ । १०२ ॥ व्योऽपत्ये । हारिषेणिः । हारिषेण्यः । तान्तुवायिः । तान्तुवाय्यः । लाक्ष्मणिः । लक्ष्मण्यः ॥ सुपान्नः सौवीरेष्वायनिव् ॥। ६ । १ । १०३ ॥ अपत्ये । सोयामायनिः । सौवीरेभ्योऽन्यत्र सौयामः । पाण्टाहृतिमिमताण्णश्च ।। ६ । १ । १०४ ॥ सौधीरेषु जनपदे योऽर्थस्तद्वचेरपत्ये आयनिन् । पाण्टाहृतः पाण्टाहृतापनिर्वा सौबीरगोत्रः ॥ भैमतः । मैमतायनिः । सौवीरोध्वित्येव । पाण्टाहतायनः ।
तखित प्रकरणम्
॥६८॥