________________
॥ अथाव्ययानि ॥
1
॥ स्वरादयोऽव्ययम् ॥ १ । १ । ३० ॥ स्वर् । अन्तर् । सनुतर् । पुनर् । मातर् । सायम् । नक्तम् । अंस्तम् । दिवा | दोषा । ह्यस् । श्वस् । कम् । शम् । योस् । १५ । मयस् । विहायसा । रोदसी । ओम् । भूस् । २० । T भ्रुवस् । स्वस्ति । समया । निकषा । अन्तरा । २५ । पुरा । बहिस् । अवस् । अधस् । असाम्प्रतम् । ३० ॥ अद्धा । ऋतम् । सत्यम् । इद्धा | सुधा । ३५ । मृषा । वृथा । मिथ्या । मियो । मिथु । ४० । मिथस । मिधुस् । मिथुनम् । अनिशम् । मुहुस् । ४५ । अभीक्ष्णम् । मङ्क्षु । झटिति । उच्चैस् । नीचैस् । ५० । शनैस् । अवश्यम् । सामि । साचि । विष्वक् । ५५ । अन्वक् । ताजक् । द्राक् । स्राक् । ऋधक् । ६० | पृथक् । धिक् । हिरुक् । ज्योक् । मनाक् । ६५ । ईषत् । ज्योषम् । जोषम् । तूष्णीम् । कामम् । ७० । निकामम् । प्रकामम् । अरम् । वरम् । परम् । ७५ । आरात् । तिरस् । मनस् । नमस् । भूयस् । ८० । प्रायस् । प्रबाहु । प्रबाहुक् । प्रबाहुकम् । आर्य । ८५ । हलम् । आर्यहलम् । स्वयम् । अलम् । कु । ९० । बलवत् । अतीव । सुष्ठु । दुष्ठु । ऋते । ९५ । सपदि । साक्षात् । सन् । प्रशान् । सनात् । १०० । सनत् । सना । नाना । विना । क्षमा । १०५ । आशु । सहसा । युगपत् । उपांशु । पुरतस् । ११० । पुरम् । पुरस्तात् । शश्वत् । कुवित् । आविस | मादुस | ११६ । इति स्वरादयः । बहुवचनमाकृतिगणार्थम् । स्वरादयः स्वार्थस्य वाचका न तु चादिपदं श्रोतकाः । अन्वर्थसंज्ञेयम् ॥ “ सदृशं त्रिषु लङ्गेषु सर्वासु च विभक्तिषु । वचनेषु च सर्वेषु यनव्येति तदव्ययम् " ॥ अन्वर्थाश्रयणेन च तदन्तविज्ञानात् परमोच्चैरित्यादावप्यव्ययसंज्ञा ॥ चादयोऽसत्त्वे ॥ १ । १ | ३१ ॥ अव्ययानि स्युः । निपाता इत्यपि पूर्वेषाम् । सत्त्वं लिङ्गसङ्ख्यावत् द्रव्यम् । इदं तदिसादिसर्वनामव्यपदेश्यं विशेष्यमिति यावत् । असत्त्वे इति किम् । चः समुच्चये । च । अह । इ । वा । एवं। एवम् । नूनम् । शश्वत् । स्