________________
हेमप्रभा .
॥ २३ ॥
I
पत् । कूपत् । कुवित् । नेत् । चेत् । नचेत् । चण । कच्चित् । यत्र । नह । नहि । हन्त । मार्किस् । नकिस् । मा । माङ् । न । नञ् । वाव । त्वाव । न्वाव । चावत् । त्वावत् । म्वावत् । त्वै । तुवै । न्वै । नुवै । रै । वै । श्रौषट् । वौषट् । वषट् । वट् । वाट् | वेट् । पाट् । प्याट् । फट् । हुंफट् । छंवट् । अध? । आत् । स्वधा । स्वाहा । अलम् । चन । हि । अथ । ओम् । अथो । नो । नोहि । भोस् । भगोस् । अघोस् । अघो । हंहो । हो । अहो । आहो । उताहो । हा । ही | हे | है | हये | अयि । अये । अइहे | अंग | रे | अरे । अवे । मनु । शुकम् । सुकम् । तुकम् । हिकम् । नहिकम् । कंम् । हुम् । कुम् । उञ् । सुञ् । कम् । हम् । किम् । हिम् | अद् । कद् | यद् । तद् । इद् । चिद् | हिंदू । खिद् । उत । बत । इव । तु । नु । यच्च । कच्चन । किमुत । किल । किंकिल । किंखित् । उदस्वित् | आहोस्वित् । अहह । नहवै । नवै | नवा । अन्यत् । अन्यत्र । शप् । शब् । अथ । किम् । विषु । पट् । पशु । खलु । यदि नाम । यदुत । प्रत्युत । यदा । जातु । यदि । यथा कथा च । यथा । तथा । पुद् । द्य । पुरा । यावत् । तावत् । दिष्ट्या | मर्या । आम । नाम । स्म । इतिह | सह | अमा | समम् । सत्रा | साकम् । सार्धम् । ईम् । सीम् । कीम् । आम् । आस् । इति । अव । अड | अट । बाह्या । अनुषक् । खोस् | अ | आ | इ | ई | उ | ऊ ऋ ऋ । लृ । लृ । ए | ऐ । ओ । औ । प्रादयः । इति चादयः । बहुवचनमाकृतिगणार्थम् ॥ अधणतस्वाद्याशसः ॥ १ । १ । ३२ ॥ एतदन्वं नामाव्ययम् । देवा अर्जुनतोऽभवन् । ततः । तत्र । इह । क । कदा । एतर्हि । अधुना । इदानीम् । सद्यः । अद्य । परेद्यवि । पूर्वेद्युः । उभबेद्युः । परुत् । परारि । ऐषमः । कर्हि । यथा । कथम् । पश्चधा । एकधा । ऐकध्यम् । द्वैधम् । द्वेधा । पश्चकृलः । द्विः । सकृत् । बहुधा । प्राक् । दक्षिणतः । पश्चात् । पुरः । पुरस्तात् । उपरि । उपरिष्टात् । दक्षिणा । दक्षिणाहि । दक्षिणेन
१ अघोऽर्थे
अव्ययानि
॥ २३ ॥