________________
। द्वितीया करोति क्षेत्रम् । शुल्लीकरोति । अग्निसात् सम्पद्यते । देवत्रा करोति । बहुशः । अर्धणिति किम् । पथि द्वैधानि । आशस इति किम् । पचत्तिरूपम् ॥ विभक्तिथमम्बतसाथाभाः ॥ १ । १ । ३३ ॥ अव्ययम् । अहंयुः । शुभंयुः । अस्तिक्षीरा ब्राह्मणी । कुतः । अथा । तथा । कथम् । अहम् | शुभम् । कृतम् । पर्याप्तम् । २ । येन । तेन । चिरेण । अन्तरेण । ३ ! ते | मे | चिरात्य । अह्नाय । ४ । चिरात् । अकस्मात् । ५ । चिरस्य । अन्योन्यस्य । मम । ६ । एकपदे । अग्रे । भगे । माहणे । हेतौ । रात्रौ । वेलायाम् । मात्रायाम् । ७ । अस्ति | नास्ति । असि । अस्मि । वियते । भवति । एहि । ब्रूहि । मन्ये । शङ्के । अस्तु । भवतु । पूर्यते । स्यात् । आस । आह । वर्त्तते । न वर्त्तते । याति । न याति । पश्य । पश्यत । आदह । आदङ्क । आतङ्क ॥ वत्तस्याम् ॥। १ । १ । ३४ ॥ एतदन्तमभ्ययम् । बससिसाहचर्याचद्धितस्याम्रो ग्रहणम् । मुनिचत्तम् । पीलुमूलतो विद्योतते विद्युत् | उच्चैस्तराम् ॥ क्त्वा तुमम् ।। १ । १ । ३५ ॥ एतदन्वमव्ययम् । कृला । प्रकृत्य । कर्तुम् । क्त्वातुम्साहचर्यादमित्युत्सृष्टानुचन्धयोर्णप्रणमोर्ग्रहणम् । यावज्जीवमात् । स्वादुंकारं भुङ्क्ते ॥ गत्तिः ॥ १ । १ । ३६ ।। अव्ययम् । अदःकृत्य । अत्रान्ययत्वात्सो न ॥ अव्ययस्य ॥ ३ । २ ॥ ७ ॥ स्वादेर्लुप् । स्वसम्बन्धिविज्ञानानेह । अत्युचैसौ ॥
॥ इति श्रीतपोगच्छाचार्यविजयदेवसूरिविजयसिंहसूरिपट्टपरम्परामतिष्ठितमीतार्थत्वादिगुणोपेत
द्विचन्द्रापरनाम्वृद्धिविजयचरणकमलमिलिन्दायमानान्तेवासि संविप्रशाखीयत्तपो
गच्छाचार्य श्रीविजयने मिसूरिविरचितायां हेमप्रभायामव्ययप्रकरणम् ॥