________________
इमप्रभा.
सीप्रत्ययाः
ARTHASH
॥ अथ स्त्रीप्रत्ययाः॥ ॥स्त्रियां वृतोऽस्वस्रादे8॥२४।१॥राज्ञी । की । स्वस्रादिषु तिमृचतस्रोः पाठः सनिपातन्यायानित्यत्वज्ञापनार्थः। तेनातिदध्न्या या सा इत्यादि सिद्धचति ।। अधातूददितः ॥२॥४॥ २॥ नाम्नः स्त्रियां डीः । वती। पचन्ती। अतिभवती । अधात्विति किम् । मुकन् ।। अञ्चः ॥२॥४॥३॥ अञ्चन्तानाम्नः स्त्रियां कीः । माची । प्रतीची ॥णस्वराघोषानो रश्च ॥२।४।४॥ नाम्नः स्त्रियां की। वन इति वन् कनिए अवनिपामविशेषेण ग्रहणम् ण, अवावरी । अवावेति केचित् । धीवरी । मेरुदृश्वरी । विहितविशेषणात् शर्वरी । नान्तत्वादेव कीः सिद्धो नियमार्थ रविधानार्थं च वचनम् । णस्वराघोषादिति किम् । सहयुध्वा ॥ वा बहुबीहेः ॥२ । ४ । ५॥णस्वराघोषाद विहितो यो बन् तदन्तात् स्त्रियां ङी रश्चान्तादेशः। प्रियावावरी । मियावावा स्त्री । वा पाद: । २।४।६॥ बहुव्रीहस्तनिमित्तकपाच्छब्दात् स्त्रियां ङीर्वा । द्विपदी । द्विपाद् । पादमाचष्टे पाद् त्रयः पादोऽस्यात्रिपादिखत्र तनिमित्तकत्वाभावान ॥ऊनः॥२।४।७॥ बहुव्रीहे. स्त्रियां ङी। कुण्डोधी। अनो वेति विकल्प प्राप्ते वचनम् । समासान्तविधौ ऊध्न् इत्यादेशे डीः सिद्धयति किन्तु पञ्चभिः कुण्डोनीभिः क्रीत इत्यत्रेकणि तल्लुपि च पञ्चकुण्डोध्न् इति प्रकृतेः सौ पञ्चकुण्डोदिति स्यात् पञ्चकुण्डोघेति चेष्यते ॥ अशिशोः॥२४॥ ८॥ बहुव्रीहे स्त्रियां डीः। अशिश्वी ॥ संख्यादेहायनाद वयसि ।।२।४।९॥ बहुव्रीहे. स्त्रियां ङीः॥ अस्य यां लुक्॥२।४ ।८६॥ द्विहायनी॥ चतुस्नेह्ययनस्य वयसि ॥२।३।७४ ॥ नो णः स्यात् । त्रिहायणी । चतुर्हायणी। वयसोन्यत्र, त्रिहायना, चतुर्हायना, शाला । कालकृता प्राणिनां शरीरावस्था वयः ॥ दाम्नः॥२।४ । १०॥ सङ्ख्यादेबीहेः स्त्रियां कीः॥ द्विदाम्नी । अनो वा इति विकल्पापवादः॥ अनी वा ॥२।४।११॥ बहुव्रीहेखियां
RRRRRRRRRRRRIA
RAMER
wi॥२४॥