________________
॥ ७८७ ॥ दूबें पाने इत्यस्मान्नुः प्रत्ययो भवति स च शित् । शिश्चादात्संध्यक्षरस्येति आकारो न भवति । धेनुः
अभिनवासवा गवादिः॥ सूङ: कित् ।। ७८८॥ पूडोक् प्राणिगर्भविमोचन इत्यस्मात् कित् नुः प्रत्ययो भवति । सूनुः 8 पुत्रः ॥ हो जहू च ।। ७८९ ॥ ओ हांक त्यागे इत्यस्मात्किन्नुः प्रत्ययोऽस्य च जह इत्यादेशो भवति । जहनुः ग-8
ङ्गापिता ॥ वचेः कगौ च ॥ ७९० ॥ वचं भाषणे इत्यस्मान्नुः प्रत्ययः ककारगकारौ चान्नादेशौ भवतः । वक्नुः
वग्नुश्च वाग्मी । कहनेस्तुनुको ॥ ७९१ ॥ आभ्यां कितो तुनु इति प्रत्ययौ भवतः। डु कुंग करणे । कृतः क3 मंकारः । कृणुः कोशकारः कारुश्च । हनंक हिंसागत्योः । हतुः हिमः । हनुः वक्त्रैकदेशः । बाहुलकान्नलोपः ॥ गमे 5
सन्वच्च ।। ७९२ ।। गम्लं गतावित्यस्मात् तुक्नुको सन्वत् च भवतः। जिगन्तुः ब्राह्मणः दिवसः मार्गः प्राणः अग्निश्च । जिगन्नुः प्राणः बाणः मगः मीनः वायुश्च ॥ दाभूक्षण्युन्दिनदिवदिपत्यादेरनु ॥ ७९३ ॥ एभ्यो डिन्दनः प्रत्ययो भवति । डु दांगक दाने । दनुः दानवमाता । भू सत्तायाम् । भुवनुः मेघः चन्द्रः भवितव्यता हंसश्च । क्षणयी हिंसायाम् । क्षणनुः यायावरः । उन्दै क्लेदने । उदनुः शुकः । णद अव्यक्ते शन्दे । नदनः मेघः सिंहश्च । पद व्यक्तायां वाचि । बदनुः वक्ता । पल गतो । पतनुः श्येन: आदिग्रहणादन्येऽपि । कित्वमकृत्वा किरणं बदे
संदभावार्थम् ॥ कशेरानुक ।। ७९४ ॥ कृशचू तनुत्वे इत्यस्मात्किदानुः प्रत्ययो भवति । कृशानुः वह्निः ॥ जीवेरसदानक ॥ ७९५ ।। जीव प्राणधारणे इत्यस्मात् कित् रदानुः प्रत्ययो भवति । जीरदानुः । किकरणं गुणप्रतिषेधार्थम् । Kलोपेडिनाम्यन्तत्वात गुणः स्यात् ॥वचेरक्नुः ॥ ७९६ ।। वचक भाषणे इत्यस्मादक्नुः प्रत्ययो भवति । वचक्न:
वाग्मी आचार्य ब्राह्मणः ऋषिश्च ॥ हृषिपुषिघुपिगदिमदिनन्दिगडिमण्डिजनितनिभ्यो रिस्ती एभ्यो ण्यन्तेभ्य इत्नुः प्रत्ययो भवति । हृषच तुष्टौ हृषू अलीके वा । हर्षयित्नुः आनन्दः स्वजनः रनोपजीवो प्रिय-15
HOUSEPA